"पृष्ठम्:भामहालङ्कारः.pdf/४१" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: ^m: I 11 ^ II * ■ CN U 5^ u sinKI^I ^qfiT(*«l?) W: H I n 'W* t ^St^Sf ^"5 ^s II « II ?lTS5^l5t^^5l«^ 'SW,1... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
^m:


'''अथ षष्ठः परिच्छेदः।'''
I


'''| ->> - . सूत्राम्भस पदावर्ते पारायणरसातलम् ।। धातूणादिगणग्राहे ध्यानग्रहबृहत्प्लवम् ॥ १ ॥ धीरैरालोकितप्रान्तममेधोभिरसूयितम् ।। सदोपभुक्तं सवाभिरन्यविद्याकरेणुभिः ॥ २ ॥ नापारयित्वा दुर्गाधममुं व्याकरणार्णवम् ।। शब्दरत्नं स्वयङ्गम(म्य?) मलङ्कर्तुमयं जनः ॥ ३ ॥ तस्य चाऽधिगमे यत्नः कार्यः काव्यं विधित्सता । परप्रत्ययते यत्तु क्रियते तेन की रतिः ॥ ४ ॥ नाऽन्यप्रत्ययशब्दा वाग---मुदे सताम् । परेण धृतमुक्तेव सरसा कुसुमावली ॥ ५ ॥ मुख्यस्तावयं न्यायो यत स्वशक्त्या प्रवर्तते । अन्य सारस्वता नाम सन्त्यन्योक्तानुवादिनः ॥ ६ ॥ प्रतीतिरर्थेषु चैतस्तं शब्दं ब्रुवतेऽपरे ।। धूमभासौपि प्राप्ता शब्दताऽन्यानुमां प्रति ॥ ७ ॥ नन्वकारादिवर्णानां समुदायोऽभिधेयवान् । अर्थप्रतीतये गीतः शब्दं इत्यभिधीयते ॥ ८ ॥'''
11 ^ II
*


'''१३ स्त-१। १ अन्य'''


*
CN

U 5^ u

sinKI^I

^qfiT(*«l?)

W: H I n

'W*

t

^St^Sf ^"5

^s II « II

?lTS5^l5t^^5l«^

'SW,1

^5%^ fit^i

il *1 i
Wi^ll I

z^ fiit^eir

sfiiil^i

11 % It

^5#lw I
in^

Rft II v§ Il

-i^t^

*jif*^>.|«ij:
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/४१" इत्यस्माद् प्रतिप्राप्तम्