"पृष्ठम्:भामहालङ्कारः.pdf/४२" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: II «v I II %i|t ipum I j^a^jbsSi^yl :bgJi 11^ 111 :i^ibSmibbh±siiiJi± Ni' lis>(n >• >» O m C- 7^ V - -- •... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
II «v I II


'''भामहालङ्कारे. प्रत्येकमसमथनां समुदायोऽर्थवान् कथम् ।। वर्णानां क्रमवृत्तित्वान् न्याय्या नापि च संहतिः ॥९॥ ने चापि समूदायिभ्यः समुदायोऽतिरिच्यते ।'''
%i|t ipum


'''दारुभित्तिभुवोऽतत्य किमन्यत् सद्म कल्प्यते ॥१०॥ । तस्मात् कूटस्थ इत्येषा शाब्दी वः कल्पना वृथा ।'''
I j^a^jbsSi^yl :bgJi
11^ 111


'''प्रत्यक्षमनुमानं वा यत्र तत्परमार्थतः ॥ ११ ॥ शपथैरपि चादेयं वचो न रफोटवदिनाम् । नभःकुसुममस्तीति श्रद्दध्यात् कः सचेतनः ॥ १२ ॥ इयन्त ईदृशा वर्णा ईदृगथभिधायिनः । व्यवहाराय लोकस्य प्रागित्थं समयः कृतः ॥ १३ ॥ से कूटस्थोऽनपायी च नादादन्यश्च कथ्यते । मन्दाः साङ्केतिकानथन् मन्यन्ते पारमार्थिकान् ॥१४॥ विनश्वरोऽस्तु नित्यो वा सम्बन्धोऽर्थेन वा सता । नमोऽस्तु तेभ्यो विद्वयः प्रमाणे येऽस्य निश्चिती ॥१५॥ अन्यापोहेने शब्दोऽर्थमाहेत्यन्ये प्रचक्षते । अन्यापोहश्च नामाऽन्यपदार्थाऽपाकृतिः किल ॥१६॥ यदि गौरित्ययं शब्दः कृतार्थोऽन्यनिराकृतौ । जनको गवि गोबुद्धेमुँग्यतामषरो ध्वनिः ॥ १७ ॥ १ किमन्यं सत्यकल्प्यते-घ। अन्यायोहे तुक। ३ अन्यापोहच नामान्य वा (प?) दार्था वा (पा) कृतिः किल-ग।.'''
:i^ibSmibbh±siiiJi±
Ni'

lis>(n

>•


O

m

C- 7^ V

- -- •

uiitti! :j£3|;ihx^ &$%ia

I ll^B Ife bkn^;&lB Ilg 1^%)

II ^ 111

bill

nUk

hikllJs bisbl^ bl^^bg

II ^ II

^biblbik k jblbkSlt^^ a

I

I :k^lfe%l|feliS| ynfe

II Vi It :isb%k

kdh^

klb^l^ %lU^iltli&£:hk

I lEUk^lfem^ k Ikte b^lfe yifebm

II
11 :k^ik>b>k ^h lb klkSk&b^
I Jtel lkbS«b :b Ibslils Ibte^ fei^ l^kiU

II® ^11 kfa-^ife l^"kbili%i ljy*^5lbS%HtJ^li
I kb&^lklSlblbkk IbikllbSk ^11^ |2
llSn Ikllk fe Ulk Ihilbi fclb^llkife ll^fe
I kb^ IklbbSlblbkk lk]hkkk«bb^j^
-ilili&iibJIi
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/४२" इत्यस्माद् प्रतिप्राप्तम्