"पृष्ठम्:भामहालङ्कारः.pdf/४३" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: 5Tf ^nti% ftwi^ %?riSjfi5TI^S0? 51^# i^fl ^oftv m^i ^ ^ 51 »« m m : ■ liPTiisr m ^< ' il ) i नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
5Tf ^nti% ftwi^
%?riSjfi5TI^S0? 51^#
i^fl ^oftv


'''पछुः परिच्छेदः । अर्थज्ञानफलाः शब्दा न चैकस्य फलद्वयम् । अपवादविधिज्ञाने फले चैकस्य वः कथम् ॥ १८ ॥ पुरा गौरिति विज्ञानं गोशब्दश्रवणाद् भवेत् । येनाऽगाप्रतिषेध्राय प्रवृत्तो गौरिति ध्वनिः ॥ १९ ॥ वर्णभेदादिदै भिन्न वर्णाः स्वांशविकल्पतः। के शब्दाः किञ्च तहाच्यमित्यही वर्म दुस्तरम् ॥२०॥ द्रव्यक्रियाजातिगुंणभेदात् ते च चतुर्विधाः । यदृच्छाशब्दमप्यन्ये डिप्थादिः प्रतिजानते ॥ २१ ॥ नानाभाषाविषायणीमपर्यन्तार्थवर्तिनाम् । इयत्ता केन वाऽमीषा विशेषाद्वधार्यते ॥ २३ ॥ वक्रवाचा कवींना ये प्रयोग प्रति साधवः ।। प्रयोक्तुं ये ने युक्ताश्च तद्विवेकोऽवमुच्यते ॥ २३ ॥ नाऽप्रयुक्तं प्रयुञ्जीत चैतःसंमोहकारिणम् । तुल्यार्थत्वेऽपि हि ब्रूयात को हान्ति गतिवाचिनम॥२४॥ श्रोत्रादिं न तु दुर्बोधं में दुष्टादिमपेशलम् । ग्राम्यं न पिण्डीगुरादिं न डिस्थादिमषार्थकम् ॥२५॥ नाऽप्रतीतान्यथाथखेंधात्वनैकार्थतावशात् ।। ने लेशज्ञाषकोकृष्ट संहति ध्याति वा यथा ॥ २६ ॥ न शिटैरुक्तमत्येव न तन्त्रान्तरसाधितम् । छन्दोवदिति चोत्सर्गान्न चापि छान्दतं वदेत् ॥२७॥'''
m^i ^ ^

51

»« m

m

: ■

liPTiisr m ^<

'
il
)

i
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/४३" इत्यस्माद् प्रतिप्राप्तम्