"पृष्ठम्:भामहालङ्कारः.pdf/४४" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: iiKlii^ 6^ & iha I ^bIlbBisii tl a^ It ]6piiit^a^rlik I j^ibhaik II If im % Ikllti^bEyiln I mklsb^bllia &M iJlb^^bSb Ihk... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
iiKlii^ 6^ &


'''भामहालङ्कारेक्रमागतं श्रुतिसुखं शब्दमर्यमुदीरयेत् । । अतिशेते ह्यलङ्कारमन्यं व्यञ्जनचारुता ॥ २८ ॥ सिडो ययौपसंख्यानादिष्टया यश्चोपपादितः । तमाद्रियेत प्रायेण न तु योगविभागजम् ॥ २९ ॥ इयं चंन्द्रमुखी कन्या प्रकृत्यैव मनोहरा ।। अस्थां सुवर्णलङ्कारः पुंष्णाति नितरां श्रियम् ॥३०॥ वृद्धिपक्षं प्रयुञ्जीत सक्रमे ऽपि मृजेर्यथा । मार्जन्त्यधररागं ते पतन्तो बाष्पबिन्दवः ॥ ३१ ॥ सरूपशेष तु. पुमान् स्त्रिया यत्र च शिष्यते ।। यथाह वरुणाविन्द्रौ भवौ शवै मृडाविति ॥ ३२ ॥ यथा, पटयतीत्यादि णिच् प्रातिपदिकात्ततः ।। णाविष्ठवदितोष्टया च तथा ऋशयतीत्यपि ॥ ३३ ॥ । प्रयुञ्जीताऽव्ययीभावमदन्तं नाप्यपञ्चमि । । तृतीयासप्तमीपक्षे नालुग्विषयमानयेत ॥ ३४ ॥ तिष्ठद्गुप्रभृतौ वायौ नक्तंदिवसगोचरौ ।। यथा विहानधीते ऽसौ तिष्ठद्गु च बदगु च ॥३५॥ शिष्ठप्रयोगमात्रेण न्यासकारमतेन वा। तृच समस्तषष्ठकं ने कथञ्चिदुदाहरेत् ॥ ३६ ॥'''
iha

I
^bIlbBisii
tl a^ It ]6piiit^a^rlik
I j^ibhaik

II

If
im % Ikllti^bEyiln
I mklsb^bllia &M iJlb^^bSb Ihk

II >S^ II

J!!|l^

f|±yilokfe lifeh

I kbs^%l k bb lbJ%l ]blbb k blbb^k
II 6 II tbb±^lb m±kb k Ltlllbb^llt

I ibhi|k yS|i^B
^b:^l
l|oi| Bbi^i Uk%i ^iiiigS m^iobg i^ls
I liaikli bb^lbls ib:»«b
bl
II Vb II ltl£^lilb%lli|b S k iDblb bb]^litk
! :b^ibbl^b IbE^lklbBBbifeb J^B|
II ?b limblbk^bs b±lillli^ja bl&kUe

.

1 l^bbl^bSbpbbslb

»

VJ

blilb^
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/४४" इत्यस्माद् प्रतिप्राप्तम्