"पृष्ठम्:भामहालङ्कारः.pdf/४५" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: I l^fe i U is toi ¥^ 1 %i i feiis^ib^il!^ jg^u mis fey I) i t II i||g||ii^$liirt jiiteiS^feal II i> a u ^mSy 1 jy$l iB... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
I l^fe


'''षष्ठः परिच्छेदः ।।'''
i U is toi ¥^
1 %i i


'''४६ . सूत्रज्ञापकमत्रेण वृत्रहन्ता यथोदितः । अकेन च न कुर्वीत वृत्तिं तद्गमको यथा ।। ३७। पञ्चराजीति च यथा प्रयुञ्जीत द्विगुः स्त्रियाम् । नपुंसकं तत्पुरुषं पुरुहूतसभ यथा ॥ ३८ ॥ सर्वेभ्यश्च भृशादिभ्यो वदेल्लुप्तहलं यथा । प्रियोन्मनायते सा ते किं शठाऽभिमनायसे ॥३९॥ तृतीयैकवचः षष्टयामामन्तं च वदेत किपि । यथोदितं बलभिदा सुरुचां विद्युतामिव ॥ ४० ॥ असन्तमपि यद्दाक्यं तत्तथैव प्रयोजयेत् ।'''
feiis^ib^il!^


'''। यथोच्यतेऽम्भस भासा यशसमम्भसामिति ॥ ११ ॥ पुसि स्त्रियां च स्वन्तमिच्छन्त्यच्छन्दसे किल। उपयुषामपि दिवं यथा न व्येति चारुता ॥ ४२ ॥ इभकुम्भनिभौ बाला धुषा कन्तुके स्तन । रतिखेदपारश्रान्ता ज़हार हृदयं नृणाम् ॥ ४२ ॥ शबलादिभ्यो नितरां भाति णिज़ विहितौ यथा । वलाकाः पश्य सुश्रोणि घनाञ्छबलयन्त्यम् ॥१४॥ शिशिरासारकणिकां सदृशस्ते तु कङ्गवत् । । सवजयति सुश्रोणि रतिखेदालसेक्षणाम् ॥ ४५ ॥'''
jg^u mis fey


'''१ तृतीयैव चतुः पठ्या-के। ३इभकुम्भनिभेग।'''
I) i t II i||g||ii^$liirt


'''२ पुलियां चग। ४ कन्तुको ।'''
jiiteiS^feal

II i> a u ^mSy
1 jy$l iBfefe fes ^ililllll^h t^fesfe^lp^
% BhlbJil*lS»2i^ %)^ 11^ feblfeli±my

V mb #fii^b lb*yills& teh*feft
n >v II mb m^% bbhsi^ ^Blb
I blb%l iSsi bi^Bb Ifeb yiJSilifeSb
||«vfeinbb lajbitfeb
bjfe^ b b: b%te

I JbbUfeb Ibi^fei IbJ^h&bJifefei
I

tSfe
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/४५" इत्यस्माद् प्रतिप्राप्तम्