"पृष्ठम्:भामहालङ्कारः.pdf/४६" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: l^^%«Tqir 5 II frff ^^Ifliqj Irifojfi i%q§j <l€'foi'^ rltsT II 8^ II % ^ g^ II sr^fflci;J ^ ^tiqqq qqrji ^floiY... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
l^^%«Tqir 5


'''भामहालङ्कारै-.. एवं णिचः प्रयोगस्तु सर्वत्राऽलङकृतिः परा । लिङ्गत्रयापपन्न च ताच्छील्यविषयं णिनिम् ॥ ४६ ॥ तस्या हारी स्तनाभौगो वदनं हरि सुन्दरम् । हारिणी तनुरत्यन्तं कियन्न हरते मनः ॥ ४७ ॥ ताच्छील्यादिषु चेष्यन्ते सर्व एव तृनार्यः । 'विशेषेणैव तवेष्टा युत्कुरज्वजिष्णुचः ॥ १८ ॥ तिंन्नन्तं च प्रयुञ्जीत सङ्गतिः संहतियेथा। शकारी जागुरिष्टौ च जागया जागरा यथा ॥ १९ ॥ उपासनेति च युचं नित्यमासेः प्रयोजयेत् । ल्युट च कर्तविषयं देवनो रमणों यथा ॥ ५० ॥ अण्णान्तादपि डीबिष्टी लक्ष्मः पौरन्दरी यथा । अण् महारजुनाल्लाक्षारोचनाभ्यां तथा च ठक् ॥५१॥ ड्मतुबिष्टं च कुमुदायथैयं भूः कुमुद्दती। ठेक् चापि तेन जयतीत्याक्षिकः शास्त्रिको यथा ॥५२॥ हितप्रकरणै ण च सर्वशब्दात् प्रयुञ्जते ।... : ततश्छमिष्ट्य च यथा सार्वः सवय इत्यपि ॥ ५३ ॥ वैदेदिमनिजन्तं च पटिमा लघिमा यथा । विशेषेणेयसुन्निष्टी ज्यायानाप कनीयसीम् ॥ ५४॥'''
II


<nowiki>:</nowiki>
frff ^^Ifliqj


'''१ सर्व ऐवत्र नदियः-गे। ३ ततश्चमिष्टयो-कं ।।'''
Irifojfi


'''--- -- -------.......... ३ विशेषेण च ।'''
i%q§j

<l€'foi'^ rltsT

II 8^ II
%

^

g^ II
sr^fflci;J

^ ^tiqqq qqrji ^floiY qqr ii H ® II
^®®rNll^fq
qitrqfi qqi
|
g5^i ^^ nx^ll

^^iiq

fgqi^^q tjj ffc^l I

^qalcqi%^: fm%r#r qq? IIH^II
qqt irilr^#f

^

|| h^ II

^^qr q% I
II i{8 It :
I

r—* I
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/४६" इत्यस्माद् प्रतिप्राप्तम्