"पृष्ठम्:भामहालङ्कारः.pdf/४८" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: I ii 1 th lDb& :^lkb ^ I Bsb^-cbl^b b^bsib mSb tl :b^i^ktk± I t^lhl^ i^lfesb ii>8bBi& u^b i Vb^Mb :Sb ii^i^iiifcti... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
I ii
1


'''भामहालङ्कारै-. विद्यानां सततमपाश्रयोऽपरासां । तासूक्तानं च विरुणद्धि कांश्चिदर्थान् ।'''
th lDb&


'''श्रद्धेयं जगति मतं हि पाणिनीयं माध्यस्थ्याद् भवति न कस्यचित्प्रमाणम् ॥६३॥'''
:^lkb ^


'''अवलोक्य मतानि सत्कवीना- . मवगम्य स्वधिया च काव्यलक्ष्म ।। . सुजनावगमाय भामहेन ग्रथितं रक्रिलगोमिसनुनैदम् ॥ ६४ ॥ | इति श्रीभामहालङ्कारे षष्ठः परिच्छेदः ।। षष्ठया शरीर निर्णीतं शतषठ्या त्वलकृतिः । पञ्चाशता दोषदृष्टिः सप्तत्या न्यायनिर्णयः ।। षष्ठयां शब्दस्य शुद्धिः स्यादित्येवं वस्तुपञ्चकम् । उक्तं षड्भः परिच्छेदैर्भामहेन क्रमेण वः ।।'''
I Bsb^-cbl^b


'''।'''
b^bsib mSb


'''इति । इति ।'''
tl :b^i^ktk±
I


'''१ तासूक्तां न-गे। ३ स्यादित्येव-ग।'''
t^lhl^ i^lfesb


'''३ वकिलक, रक्त्रिल-घ।'''
ii>8bBi&

u^b

i Vb^Mb :Sb ii^i^iiifctib^
fl ai (I "febbSllltlllM^li Jifem
kibibt bJBIiblbi^
^

N*. ^^

• vj

I kks^h2l± bt IbJ^^ btliktt
Wiyit bbl^ie
DkVt) klDlbJs^^biib
k i^lbit
^Ibs^bsilit
i
^
, *

bljfiflllb|j kk yiliiSi

iiifebfeiijfe
b ^la^ii
iBiKbSJbJSlbbBl^B ibl^b|
—liMlibJb
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/४८" इत्यस्माद् प्रतिप्राप्तम्