"जैमिनीयं ब्राह्मणम्/काण्डम् १/१३१-१४०" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">एकम् अक्षरं स्तोभति। तस्माद... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">एकम् अक्षरं स्तोभति। तस्माद् अरेणारेण रथः प्रतितिष्ठन्न् एति॥
 
द्वे अक्षरे स्तोभति। द्वे रथस्य पक्षसी। पक्षाभ्याम् एव तद् देवरथं प्रतिष्ठापयति॥
पङ्क्तिः ९८:
 
 
</span></poem>