"जैमिनीयं ब्राह्मणम्/काण्डम् १/१५१-१६०" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">पौरुमीढं दक्षोणिधनम् आयुष्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">पौरुमीढं दक्षोणिधनम् आयुष्कामः कुर्वीत। तरन्तपुरुमीढौ वै वैतदश्वी माहेयौ मह्या आर्चनानस्यै पुत्रौ। तौ ह यन्तौ स्त्री पर्येत्योवाच पुत्रस्य वै त्यस्या उपतपति तं स्म मे चिकित्सतम् इति। तौ ह क्रुध्यन्ताव् इवोचतुः कथं नाव् इत्थं ब्रूयाद् इति तं वा अर्वीष उपवपेति। सा हेयं स्त्री श्रद्धाय देवर्षी मा मन्त्रकृताव् अवोचताम् इत्य् अर्वीष उपोवाप। तौ ह पुनर् आयन्तौ पर्येत्योवाच यं वै कुमारम् अवोचतम् अर्वीष उपवपेत्य् अयं वै सो ऽर्वीष उपोप्तश् शेत इति। तौ हासाध्व् इव कृत्वा मेनाते। ताव् अकामयेताम् उद् इत इयाव गातुं नाथं विन्देवहि सम् अयं कुमारो जीवद् इति। स एतत् पुरुमीढस् सामापश्यत्। तेनास्तुत
<poem>अग्निम् ईळिष्वावसे गाथाभिश् शीरशोचिषम्।
अग्निं राये पुरुमीढ श्रुतं नरः॥</poem>
पङ्क्तिः ७३:
 
 
</span></poem>