"जैमिनीयं ब्राह्मणम्/काण्डम् १/१९१-२००" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">नार्मेधम् एव कार्यम्। तद् ऐ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">नार्मेधम् एव कार्यम्। तद् ऐळं भवति। पशवो वा इळा। पशुर् वा पतेतान् रात्रेर् निरवाघ्नन्। तस्मान् नार्मेधम् एव कार्यम् इति॥
 
आष्टादंष्ट्रे ऋद्धिकामः कुर्वीत। अष्टादंष्ट्रो वै वैरूपः पश्चेवान्येभ्य ऋषिभ्य एते सामनी अपश्यत्। सो ऽबिभेद् अस्तोत्रीये मे सामनी भविष्यत इति। सो ऽब्रवीद् ऋध्नवात् स यो मे ध्यामनि सोमस्य तर्पयाद् इति। उष्टिप्राशुभिते वा एते सामनी। ऋध्नुवन्त्य् एवैताभ्यां तुष्टुवानाः॥
पङ्क्तिः ५७:
 
 
</span></poem>