"जैमिनीयं ब्राह्मणम्/काण्डम् १/३०१-३१०" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">तान्य् एतानि निधनानि न समर्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">तान्य् एतानि निधनानि न समर्पयेत्। न स्वारे सह कुर्यात्। प्राणस् स्वरः। प्राणेन तत् प्राणं समर्पयेत्। प्रमायुको यजमानस् स्यात्॥
 
यन् निधने सह कुर्यात् - वज्रो वै निधनम् - वज्रेण तद् वज्रं समर्पयेन् महासंग्रामस् तस्मिन्न् अर्धे संनिधीयेत दण्ड उद्गातारम् ऋच्छेद् इषुर् यजमानम्॥
पङ्क्तिः १२१:
 
 
</span></poem>