"जैमिनीयं ब्राह्मणम्/काण्डम् २/०३१-०४०" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">अयम् एव स्पृष्ट्यो यो ऽयं पव... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">अयम् एव स्पृष्ट्यो यो ऽयं पवते। एतेन हीदं सर्वं स्पृष्टम्। स्पृष्ट्यो ह वै नामैषः। तं पृष्ठ्य इति परोक्षम् आचक्षते। सर्वान् कामान् स्पृशति य एवं वेद।
 
असाव् एवाभिप्लवो यो ऽसौ तपति। एष हीदं सर्वम् अभिप्लवते।
पङ्क्तिः ६४:
 
 
</span></poem>