"जैमिनीयं ब्राह्मणम्/काण्डम् २/३७१-३८०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 170%">गवामयनशेषः
 
सावित्रं पूर्वेद्युः पशुम् आलभन्ते। सविता वै देवानां प्रसविता। सवितृप्रसूता एवैतत् संवत्सरम् आरभन्ते। को ह्य् एतम् अर्हत्य् अप्रसूत आरभम्। प्राजापत्यं श्वो भूत आलभन्ते। प्रजापतिश्रेष्ठा वै देवाः। श्रेष्ठत एवैतद् देवताः प्रीणन्ति। यो वै श्रेष्ठम् अराधयित्वाथान्यान् ईप्सति, सर्वे वाव स्य ते ऽराधिता भवन्ति। अथ य श्रेष्ठं राधयित्वाथाप्य् अन्यान् नाद्रियते, सर्वे वाव तस्य त इष्टाः प्रीता भवन्ति। प्रजापतिश्रेष्ठा वै देवाः। श्रेष्ठत एवैतत् सर्वा देवताः प्रीणन्ति। श्वेतो लोमशस् तूपरो लप्सुग्य् अन्यतोदञ् चतुष्पाद। यच् श्वेतो लोमशस्, तद् अवीनां रूपम्। यत् तूपरस् तद् अश्वानाम्। यल् लप्सुगी, तत् पुरुषाणाम्। यद् अन्यतोदंस्, तद् गवाम्। यद् अजस, तद् अजानाम्। सर्वेषां वा एष पशूनां मेधः। सर्वेषाम् एवैतत् पशूनां मेधेन संवत्सरं पितरं प्रजापतिं प्रीणयन्ति। स एनान् प्रीतः प्रीणाति।
पङ्क्तिः ३२:
अभीवर्तो ब्रहमसाम भवति। अभीवर्तेन वै देवा इमान् लोकान् अभ्यवर्तन्त। यद् अभ्यवर्तन्त तद् अभीवर्तस्याभीवर्तत्वम्। तद् यद् अभीवर्तो ब्रह्मसाम भवत्य् एषाम् एव लोकानाम् अभिवृत्यै। प्रजापतिर् वा अभीवर्तः, प्रजाश् छन्दांसि। स एष प्रजापतिः प्रजासु गर्भं दधद् एति। अन्यास्व् अन्यासु स्तुवन्ति समानेन साम्ना। रेत एव तत् सिञ्चन्ति। तस्माद् समानो बह्वीषु रेतो दधाति। समानीः परस्ताद् ऋचो भवन्त्य् अन्यद् अन्यत् साम। रेत एव तत् सिक्तम्। तत् सिक्तं प्रजनयन्ति। तस्मात् समाना बहून् सूते। अन्यास्व् अन्यासु स्तुवन्ति समानेन साम्ना। अन्यद् अन्यद् धि यन्तः पश्यन्ति। समानीः परस्ताद् ऋचो भवन्त्य् अन्यद् अन्यत् साम। यान् एवेतो लोकान् प्रगाथैर् अभ्यारोहन्तो यन्ति तान् अमुतस् सामभिः प्रत्यवरोहन्त आयन्ति। ऋग् वा अयं लोकस्, सामासौ। यद् इतो यन्तस् सामारभ्य यन्त्य्, अमुं तल् लोकम् आरभ्य यन्ति। ते यत् पुरस्ताद् विषुवत उत्सृजेरन्न् अवामुष्माल् लोकाच् छिद्येरन्। यद् अमुत आयन्त ऋचम् आरभ्यारभ्यायन्तीमं तल् लोकम् आरभ्यायन्ति। ते यत् पुरस्ताद् द्वादशाहीयेभ्यो ऽहोभ्य उत्सृजेरन्न् अवास्माल् लोकाच् छिद्येरन्॥2.380॥
 
</span></poem>