"ऋग्वेदः सूक्तं १०.४" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परप्र ते यक्षि परप्र त इयर्मि मन्म भुवो यथा वन्द्यो नोहवेषुनो हवेषु
धन्वन्निव परपाप्रपा असि तवमग्नत्वमग्न इयक्षवे पूरवेप्रत्नपूरवे राजनप्रत्न राजन् ॥१॥
यं तवात्वा जनासो अभि संचरन्ति गाव उष्णमिव वरजंयविष्ठव्रजं यविष्ठ
दूतो देवानामसि मर्त्यानामन्तर्महांश्चरसिमर्त्यानामन्तर्महाँश्चरसि रोचनेन ॥२॥
शिशुं न तवात्वा जेन्यं वर्धयन्ती माता बिभर्तिसचनस्यमानाबिभर्ति सचनस्यमाना
धनोरधि परवताप्रवता यासि हर्यञहर्यञ्जिगीषसे जिगीषसेपशुरिवावस्र्ष्टःपशुरिवावसृष्टः ॥३॥
मूरा अमूर न वयं चिकित्वो महित्वमग्ने तवमङगत्वमङ्ग वित्से ।
 
शये वव्रिश्चरति जिह्वयादन्रेरिह्यते युवतिं विश्पतिः सन् ॥४॥
मूरा अमूर न वयं चिकित्वो महित्वमग्ने तवमङग वित्से ।
शये वव्रिश्चरति जिह्वयादन रेरिह्यते युवतिंविश्पतिः सन ॥
कूचिज्जायते सनयासु नव्यो वने तस्थौ पलितो धूमकेतुः ।
अस्नातापो वर्षभोवृषभोपरप्र वेति सचेतसो यं पर्णयन्तमर्ताःप्रणयन्त मर्ताः ॥५॥
तनूत्यजेव तस्करा वनर्गुवनर्गू रशनाभिर्दशभिरभ्यधीतामरशनाभिर्दशभिरभ्यधीताम्
इयं ते अग्ने नव्यसी मनीषा युक्ष्वा रथंनरथं शुचयद्भिरङगैः शुचयद्भिरङ्गैः ॥६॥
बरह्मब्रह्म च ते जातवेदो नमश्चेयं च गीः सदमिद्वर्धनी भूतभूत्
रक्षा णो अग्ने तनयानि तोका रक्षोत नस्तन्वो अप्रयुछनअप्रयुच्छन् ॥७॥
 
बरह्म च ते जातवेदो नमश्चेयं च गीः सदमिद्वर्धनी भूत ।
रक्षा णो अग्ने तनयानि तोका रक्षोत नस्तन्वो अप्रयुछन ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४" इत्यस्माद् प्रतिप्राप्तम्