"तैत्तिरीयसंहिता(विस्वरः)/काण्डम् २/प्रपाठकः १" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य कृष्‍णयजुर्वेदः/काण्डम् २/प्रपाठकः १ पृष्ठं तैत्तिरीयसंहिता(विस्वरः)/काण्डम् २/प्रपाठकः १ प्रति स्थानान्तरितम्
No edit summary
पङ्क्तिः २०१:
स एवास्मै सजातान् प्र यच्छति
ग्राम्य् एव भवति ।
0 यद् ऋषभस् तेन
 
VERSE: 3
पङ्क्तिः ६८१:
काम्याः पशवः। नैमित्तिकपशुविधिः।
VERSE: 1
आश्विनं धूम्रललामम् आ लभेत यो दुह्मणःदुर्ब्राह्मणः सोमम् पिपासेत् ।
अश्विनौ वै देवानाम् असोमपाव् आस्ताम् ।
तौ पश्चा सोमपीथम् प्राप्नुताम्