"ऋग्वेदः सूक्तं १०.५" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann regex १० : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
एकः समुद्रो धरुणो रयीणामस्मद धर्दो भूरिजन्मा विचष्टे ।
सिषक्त्यूधर्निण्योरुपस्थ उत्सस्य मध्येनिहितं पदं वेः ॥
Line १५ ⟶ १९:
असच्च सच्च परमे वयोमन दक्षस्य जन्मन्नदितेरुपस्थे ।
अग्निर्ह नः पर थमजा रतस्य पूर्व आयुनि वर्षभश्चधेनुः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५" इत्यस्माद् प्रतिप्राप्तम्