"ऋग्वेदः सूक्तं १०.५" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
एकः समुद्रो धरुणो रयीणामस्मद धर्दोरयीणामस्मद्धृदो भूरिजन्मा विचष्टेवि चष्टे
सिषक्त्यूधर्निण्योरुपस्थ उत्सस्य मध्येनिहितंमध्ये निहितं पदं वेः ॥१॥
समानं नीळं वर्षणोवृषणो वसानाः सं जग्मिरे महिषार्वतीभिःमहिषा अर्वतीभिः
रतस्यऋतस्य पदं कवयो नि पान्ति गुहा नामानिदधिरेनामानि दधिरे पराणि ॥२॥
रतायिनीऋतायिनी मायिनी सं दधाते मित्वा शिशुं जज्ञतुर्वर्धयन्ती ।
विश्वस्य नाभिं चरतो धरुवस्यध्रुवस्य कवेश्चित्तन्तुं मनसा वियन्तः ॥३॥
रतस्यऋतस्य हि वर्तनयः सुजातमिषो वाजाय परदिवःसचन्तेप्रदिवः सचन्ते
अधीवासं रोदसी वावसाने घृतैरन्नैर्वावृधाते मधूनाम् ॥४॥
सप्त स्वसॄररुषीर्वावशानो विद्वान्मध्व उज्जभारा दृशे कम् ।
अन्तर्येमे अन्तरिक्षे पुराजा इच्छन्वव्रिमविदत्पूषणस्य ॥५॥
सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यंहुरो गातगात्
आयोर्ह सकम्भस्कम्भ उपमस्य नीळे पथांविसर्गेपथां विसर्गे धरुणेषु तस्थौ ॥६॥
असच्च सच्च परमे वयोमन दक्षस्यव्योमन्दक्षस्य जन्मन्नदितेरुपस्थे ।
अग्निर्ह नः परप्रथमजा थमजा रतस्यऋतस्य पूर्व आयुनि वर्षभश्चधेनुःवृषभश्च धेनुः ॥७॥
 
रतस्य हि वर्तनयः सुजातमिषो वाजाय परदिवःसचन्ते ।
अधीवासं रोदसी वावसाने घर्तैरन्नैर्वाव्र्धाते मधूनाम ॥
सप्त सवसॄररुषीर्वावशानो विद्वान मध्व उज्जभाराद्र्शे कम ।
अन्तर्येमे अन्तरिक्षे पुराजा इछन वव्रिमविदत्पूषणस्य ॥
सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यंहुरो गात ।
आयोर्ह सकम्भ उपमस्य नीळे पथांविसर्गे धरुणेषु तस्थौ ॥
 
असच्च सच्च परमे वयोमन दक्षस्य जन्मन्नदितेरुपस्थे ।
अग्निर्ह नः पर थमजा रतस्य पूर्व आयुनि वर्षभश्चधेनुः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५" इत्यस्माद् प्रतिप्राप्तम्