"अग्निपुराणम्/अध्यायः १७७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ६:
पुष्पाहारी द्वितीयायामश्विनौ पूजयेत्सुरौ ॥१७७.००१
अब्दं स्वरूपसौभाग्यं स्वर्गभाग्जायते व्रती ।१७७.००२
कार्त्तिके शुक्तिपक्षस्य(१) दितीयायांद्वितीयायां यमं यजेत् ॥१७७.००२
अब्दमुपोषितः स्वर्गं गच्छेन्न नरकं व्रती ।१७७.००३
अशून्यशयनं वक्ष्ये अवैधव्यादिदायकं ॥१७७.००३
पङ्क्तिः ३५:
नक्तभोजी द्वितीयायां पूजयेद्बलकेशवौ ।१७७.०१४
वर्षं प्राप्नोति वै कान्तिमायुरारोग्यकादिकं ॥१७७.०१४
अथ शिष्णुव्रतंविष्णुव्रतं वक्ष्ये मनोवाञ्छितदायकं ।१७७.०१५
पौषशुक्लद्वितीयादि कृत्वा दिनचतुष्टयं ॥१७७.०१५
पूर्वं सिद्धार्थकैः स्नानं ततः कृष्णतिलैः(३) स्मृतं ।१७७.०१६
वचया च तृतीयेऽह्नि सर्वौषध्या चतुर्थके ॥१७७.०१६
मुरामांषी वचा कुष्ठं शैलेयं रजनीद्वर्यरजनीद्वयं(४) ।१७७.०१७
सटी चम्पकमुस्तञ्च सर्वौषधिगणः स्मृतः ॥१७७.०१७
नाम्ना कृष्णाच्युतानन्त हृषीकेशेति पूजयेत् ।१७७.०१८
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१७७" इत्यस्माद् प्रतिप्राप्तम्