"ऋग्वेदः सूक्तं ५.७८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३०:
</span></poem>
{{सायणभाष्यम्|
‘अश्विनावेह' इति नवर्चं षष्ठं सूक्तम् । अत्रानुक्रमणिका- अश्विनौ नव सप्तवध्रिस्त्र्युष्णिगादि चतुर्थी त्रिष्टुप्पञ्चानुष्टुभः' इति । सप्तवध्रिर्नामात्रेय ऋषिः । आदितस्तिस्र उष्णिहश्चतुर्थी त्रिष्टुप् शिष्टाः पञ्चानुष्टुभः । प्रातरनुवाक आश्विने क्रतौ औष्णिहे छन्दसि आश्विने शस्त्रे चाद्यस्तृचो विनियुक्तः । सूत्रितं च - अश्विना वर्तिरस्मदाश्विनावेह गच्छतमिति तृचौ ' ( आश्व. श्रौ. ४, १५ ) इति । दशरात्रे तृतीयेऽहनि प्रउगशस्त्रेऽयमाश्विनस्तृचः । सूत्रितं च- अश्विनावेह गच्छतमा याह्यद्रिभिः सुतम् ' ( आश्व. श्रौ. ७. १० ) इति ॥
 
 
अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे॑नतं ।
 
Line ४२ ⟶ ४५:
हंसौऽइव । पततम् । आ । सुतान् । उप ॥
 
हे अश्विनौ “इह अस्मिन् यागे “आ “गच्छतम् । हे “नासत्या “मा “वि "वेनतम् । वेनतिः कान्तिकर्मा । मा विकामौ भवतम् । निःस्पृहावकामौ वा न भवतमित्यर्थः । “हंसाविव तौ यथा निर्मलोदकमागच्छतस्तद्वत् “सुतान् अभिषुतान् सोमान् “उप “आ “पततम् उपागच्छतम् ॥
 
 
Line ५६ ⟶ ६०:
हंसौऽइव । पततम् । आ । सुतान् । उप ॥
 
हे अश्विनौ “हरिणाविव “गौराविव गौरमृगाविव च । ती यथा “यवसं घासम् “अनु धावतः ताविव “हंसाविव च सोममागच्छतम् ॥
 
 
Line ७० ⟶ ७५:
हंसौऽइव । पततम् । आ । सुतान् । उप ॥
 
हे “वाजिनीवसू अन्नार्थं वासयितारौ “अश्विना “यज्ञम् अस्मदीयम् “इष्टये अभीष्टायैषणाय वा “जुषेथा सेवेथाम् ॥
 
 
Line ८४ ⟶ ९०:
श्येनस्य । चित् । जवसा । नूतनेन । आ । अगच्छतम् । अश्विना । शम्ऽतमेन ॥
 
“अत्रिः अस्मत्पिता "यत् यदा “वां युवाम् “अजोहवीत् अस्तौषीत् "नाधमाना याचमाना “योषा योषिदिव । सा यथा पतिं प्रीणयति तद्वत् कुर्वन् “ऋबीसं तुषाग्निमग्निकुण्डे क्षिप्तः सन् "अवरोहन विमुञ्चन् अजोहवीत् । “श्येनस्य चिज्जवसा श्येनस्य गरुत्मत इव वेगेन । चिदित्युपमार्थे । अथवा श्येनस्य जवसा वेगेन नूतनेन प्रथमोत्पनेन सततं गच्छतः श्येनस्य प्रथमजवेन “शंतमेन अस्माकं सुखतमेन च रथेन तं रक्षितुम् आगच्छतं हे “अश्विना ॥ ॥ १९ ॥
 
 
अत्र ब्रुवन्तीतिहासं सप्तवध्रेः पुराविदः । भ्रातृव्याः पेटिकायां तमृषिं प्रक्षिप्य यत्नतः ॥ मुद्रां कृत्वा गृहे स्वीये रक्षयित्वा न्यवेशयन् । न संगच्छेत भार्यां स्वां यथा रात्रौ तथा कृतम् ॥ प्रातःप्रातः समुद्घाट्य निर्मथिष्यन्ति तं मुनिम् । एवं स्थित्वा चिरं कालं पेटायां दुःखितः कृशः ।। उपायं चिन्तयामास निर्गमस्य चिरं मुनिः । हृदि निश्चित्य नासत्यावस्तौषीद्धृष्टमानसः । तमश्विनौ समागत्य समुद्घाट्य च पेटिकाम् । उद्धृत्य तमृषिं शीघ्रं तावदृष्टौ बभूवतुः ॥ स ऋषिर्भार्यया सार्धं रमित्वाथ पुनर्भयात् । प्रातरेत्य पुनः पेटां प्रविश्य प्रागिव स्थितः । पेटानिवाससमये दृष्टवानृग्द्वयं तदा ।।
 
वि जि॑हीष्व वनस्पते॒ योनिः॒ सूष्यं॑त्या इव ।
Line ९८ ⟶ १०७:
श्रुतम् । मे । अश्विना । हवम् । सप्तऽवध्रिम् । च । मुञ्चतम् ॥
 
हे “वनस्पते वनस्पतिविकाररूपे पेटिके “वि “जिहीष्व विगच्छ । विवृता भव । “सूष्यन्त्याइव प्रसवोन्मुख्याः स्त्रियाः “योनिः इव भगो यथा विव्रियते तथा त्वमपि विवृता भव । तदर्थं हे “अश्विना अश्विनौ “मे “हवम् आह्वानं “श्रुतं शृणुतम् । श्रुत्वा च "सप्तवध्रिं “च मामृषिं “मुञ्चतं मोचयतम् ॥
 
 
Line ११२ ⟶ १२२:
मायाभिः । अश्विना । युवम् । वृक्षम् । सम् । च । वि । च । अचथः ॥
 
“भीताय निर्गमात् बिभ्युषे “नाधमानाय विमोक्षं याचमानाय “सप्तवध्रये “ऋषये हे “अश्विना अश्विनौ “युवं युवां “मायाभिः “वृक्षं वृक्षविकारां पेटिकां “सं “चाचथः मम निर्गमार्थं संगच्छथः । "वि अचथः “च विभक्तं कुरुथः ॥
 
 
Line १२६ ⟶ १३७:
एव । ते । गर्भः । एजतु । निःऽऐतु । दशऽमास्यः ॥
 
एतदादि ऋक्त्रयं गर्भस्राविण्युपनिषत् । एतदाद्यृक्त्रयेणासौ सप्तवध्रिः स्वयोषितः । गर्भिण्याः प्रसवायाशु स्तुतवानश्विनावृषिः । “यथा “वातः “पुष्करिणीं सरआदिकं “सर्वतः “समिङ्गयति सम्यक् चालयति “एव एवं तव "गर्भः “एजतु कम्पताम्' इतस्ततः संचरतु । “दशमास्यः दश मासान् गर्भे स्थितः “निरैतु निर्गच्छतु ।।
 
 
Line १४० ⟶ १५२:
एव । त्वम् । दशऽमास्य । सह । अव । इहि । जरायुणा ॥
 
वातो यथा कम्पमानो वनं कम्पयति स्वयम् । यथा समुद्रश्चलति चाल्यते वाथ वायुना ।। स्थित्वा दशैव मासांस्त्वं गर्भोल्बेन सुवेष्टितः । निर्गच्छ जठरान्मातुर्जरया सहितः पतेत् ॥
 
 
Line १५४ ⟶ १६७:
निःऽऐतु । जीवः । अक्षतः । जीवः । जीवन्त्याः । अधि ॥
 
दश मासानुषित्वासौ जननीजठरे सुखम् । निर्गच्छतु सुखं जीवो जननी चापि जीवतु ॥ ॥ २० ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.७८" इत्यस्माद् प्रतिप्राप्तम्