"तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः २/प्रपाठकः ०६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
स्वाद्वीं त्वा स्वादुना । तीव्रां तीव्रेण । अमृताममृतेन । मधुमतीं मधुमता । सृजामि सँ सोमेन । सोमोऽस्यश्विभ्यां पच्यस्व । सरस्वत्यै पच्यस्व । इन्द्रा य सुत्राम्णे पच्यस्व । परीतो षिञ्चता सुतम् । सोमो य उत्तमँ हविः १
 
दधन्वा दधन्वान्यो नर्यो अप्स्वन्तरा । सुषव सोममद्रि भिःसोममद्रिभिः । पुनातु ते परिस्रुतम् । सोमँ सूर्यस्य दुहिता । वारेण शश्वता तना । वायुः पूतः पवित्रेण । प्राङ्सोमो अतिद्रुतः २
 
इन्द्रस्य युज्यः सखा । ब्रह्म क्षत्रं पवते तेज इन्द्रियम् । सुरया सोमः सुत आसुतो मदाय । शुक्रेण देव देवताः पिपृग्धि । रसेनान्नं यजमानाय धेहि । कुविदङ्ग यवमन्तो यवं चित् । यथा दान्त्यनुपूर्वं वियूय । इहेहैषां कृणुत भोजनानि । ये बर्हिषो नमोवृक्तिं न जग्मुः । उपयामगृहीतोऽस्यश्विभ्यां त्वा जुष्टं गृह्णामि ३
पङ्क्तिः १२:
 
2.6.2.1सौत्रामणेः कौकिल्या ग्रहोपस्थानम्
सोमो राजामृतँ सुतः । ऋजीषेणाजहान्मृत्युम् । ऋतेन सत्यमिन्द्रियम् । विपानँ शुक्रमन्धसः । इन्द्रस्येन्द्रियम् । इदं पयोऽमृतं मधु । सोममद्भ्यो व्यपिबत् । छन्दसा हँ सःहँसः शुचिषत् । ऋतेन सत्यमिन्द्रि यम्सत्यमिन्द्रियम् । अद्भ्यः क्षीरं व्यपिबत् ६
 
क्रुङ्ङाङ्गिरसो धिया । ऋतेन सत्यमिन्द्रियम् । अन्नात्परिस्रुतो रसम् । ब्रह्मणा व्यपिबत्क्षत्रम् । ऋतेन सत्यमिन्द्रि यम्सत्यमिन्द्रियम् । रेतो मूत्रं विजहाति । योनिं प्रविशदिन्द्रि यम्प्रविशदिन्द्रियम् । गर्भो जरायुणावृतः । उल्बं जहाति जन्मना । ऋतेन सत्यमिन्द्रि यम्सत्यमिन्द्रियम्
 
वेदेन रूपे व्यकरोत् । सतासती प्रजापतिः । ऋतेन सत्यमिन्द्रि यम्सत्यमिन्द्रियम् । सोमेन सोमौ व्यपिबत् । सुतासुतौ प्रजापतिः । ऋतेन सत्यमिन्द्रि यम्सत्यमिन्द्रियम् । दृष्ट्वा रूपे व्याकरोत् । सत्यानृते प्रजापतिः । अश्रद्धामनृतेऽदधात् । श्रद्धाँ सत्ये प्रजापतिः । ऋतेन सत्यमिन्द्रि यम्सत्यमिन्द्रियम् । दृष्ट्वा परिस्रुतो रसम् । शुक्रेण शुक्रं व्यपिबत् । पयः सोमं प्रजापतिः । ऋतेन सत्यमिन्द्रि यम्सत्यमिन्द्रियम् । विपानँ शुक्रमन्धसः । इन्द्र स्येन्द्रि यम्इन्द्रस्येन्द्रियम् । इदं पयोऽमृतं मधु ८
 
2.6.3.1 कौकिल्याः ग्रहहोमः
सुरावन्तं बर्हिषदँ सुवीरम् । यज्ञँ हिन्वन्ति महिषा नमोभिः । दधानाः सोमं दिवि देवतासु । मदेमेन्द्रं यजमानाः स्वर्काः । यस्ते रसः संभृत ओषधीषु । सोमस्य शुष्मः सुरया सुतस्य । तेन जिन्व यजमानं मदेन । सरस्वती-मश्विनाविन्द्र मग्निम्सरस्वतीमश्विनाविन्द्रमग्निम् । यमश्विना नमुचेरासुरादधि । सरस्वत्यसनोदिन्द्रि यायसरस्वत्यसनोदिन्द्रियाय
 
इमं तँ शुक्रं मधुमन्तमिन्दुम् । सोमँ राजानमिह भक्षयामि । यदत्र रिप्तँ रसिनः सुतस्य । यदिन्द्रो अपिबच्छचीभिः । अहं तदस्य मनसा शिवेन । सोमँ राजानमिह भक्षयामि । पितृभ्यः स्वधाविभ्यः स्वधा नमः । पितामहेभ्यः स्वधाविभ्यः स्वधा नमः । प्रपितामहेभ्यः स्वधाविभ्यः स्वधा नमः । अक्षन्पितरः १०
पङ्क्तिः २५:
अमीमदन्त पितरः । अतीतृपन्त पितरः । अमीमृजन्त पितरः । पितरः शुन्धध्वम् । पुनन्तु मा पितरः सोम्यासः । पुनन्तु मा पितामहाः । पुनन्तु प्रपितामहाः । पवित्रेण शतायुषा । पुनन्तु मा पितामहाः । पुनन्तु प्रपितामहाः ११
 
पवित्रेण शतायुषा । विश्वमायुर्व्यश्नवै । अग्न आयूँ षिआयूँषि पवसे । ऽग्ने पवस्व । पवमानः सुवर्जनः । पुनन्तु मा देवजनाः । जातवेदः पवित्रवद् । यत्ते पवित्रमर्चिषि । उभाभ्यां देव सवितर् । वैश्वदेवी पुनती ।ये समानाः समनसः । पितरो यमराज्ये । तेषां लोकः स्वधा नमः । यज्ञो देवेषु कल्पताम् १२
 
ये सजाताः समनसः । जीवा जीवेषु मामकाः । तेषाँ श्रीर्मयि कल्पताम् । अस्मिँ ल्लोकेअस्मिँल्लोके शतँ समाः । द्वे स्रुती अशृणवं पितृणाम् । अहं देवानामुत मर्त्यानाम् । याभ्यामिदं विश्वमेजत्समेति । यदन्तरा पितरं मातरं च । इदँ हविः प्रजननं मे अस्तु । दशवीरँ सर्वगणँ स्वस्तये । आत्मसनि प्रजासनि । पशुसन्यभयसनि लोकसनि । अग्निः प्रजां बहुलां मे करोतु । अन्नं पयो रेतो अस्मासु धत्त । रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहा १३
 
2.6.4.1 कौकिल्याः उपहोमाः
सीसेन तन्त्रं मनसा मनीषिणः । ऊर्णासूत्रेण कवयो वयन्ति । अश्विना यज्ञँ सविता सरस्वती ।इन्द्र स्य।इन्द्रस्य रूपं वरुणो भिषज्यन् । तदस्य रूपममृतँ शचीभिः । तिस्रो दधुर्देवताः सँ रराणाःसँरराणाः । लोमानि शष्पैर्बहुधा न तोक्मभिः । त्वगस्य माँ समभवन्नमाँसमभवन्न लाजाः । तदश्विना भिषजा रुद्र वर्तनीरुद्रवर्तनी ।सरस्वती वयति पेशो अन्तरः १४
 
अस्थि मज्जानं मासरैः । कारोतरेण दधतो गवां त्वचि । सरस्वती मनसा पेशलं वसु । नासत्याभ्यां वयति दर्शतं वपुः । रसं परिस्रुता न रोहितम् । नग्नहुर्धीरस्तसरं न वेम । पयसा शुक्रममृतं जनित्रम् । सुरया मूत्राज्जनयन्ति रेतः । अपामतिं दुर्मतिं बाधमानाः । ऊवध्यं वातँ सबुवं तदारात् १५
पङ्क्तिः ३७:
इन्द्रः सुत्रामा हृदयेन सत्यम् । पुरोडाशेन सविता जजान । यकृत्क्लोमानं वरुणो भिषज्यन् । मतस्ने वायव्यैर्न मिनाति पित्तम् । आन्त्राणि स्थाली मधु पिन्वमाना । गुदा पात्राणि सुदुघा न धेनुः । श्येनस्य पत्रं न प्लीहा शचीभिः । आसन्दी नाभिरुदरं न माता । कुम्भो वनिष्ठुर्जनिता शचीभिः । यस्मिन्नग्रे योन्यां गर्भो अन्तः १६
 
प्लाशीर्व्यक्तः शतधार उत्सः । दुहे न कुम्भीँ स्वधां पितृभ्यः । मुखँ सदस्य शिर इत्सदेन । जिह्वा पवित्रमश्विना सँ सरस्वती ।चप्यं। चप्यं न पायुर्भिषगस्य वालः । वस्तिर्न शेपो हरसा तरस्वी ।अश्विभ्यां चक्षुरमृतं ग्रहाभ्याम् । छागेन तेजो हविषा शृतेन । पक्ष्माणि गोधूमैः क्वलैरुतानि । पेशो न शुक्लमसितं वसाते १७
 
अविर्न मेषो नसि वीर्याय । प्राणस्य पन्था अमृतो ग्रहाभ्याम् । सरस्वत्युप वाकैर्व्यानम् । नस्यानि बर्हिर्बदरैर्जजान । इन्द्र स्यइन्द्रस्य रूपमृषभो बलाय । कर्णभ्याँ श्रोत्रममृतं ग्रहाभ्याम् । यवा न बर्हिर्भ्रुवि केसराणि । कर्कन्धु जज्ञे मधु सारघं मुखात् । आत्मन्नुपस्थे न वृकस्य लोम । मुखे श्मश्रूणि न व्याघ्रलोमम् १८
 
केशा न शीर्षन्यशसे श्रियै शिखा । सिँ हस्य लोम त्विषिरिन्द्रि याणि । अङ्गान्यात्मन्भिषजा तदश्विना । आत्मानमङ्गैः समधात्सरस्वती ।इन्द्र स्य रूपँ शतमानमायुः । चन्द्रे ण ज्योतिरमृतं दधाना । सरस्वती योन्यां गर्भमन्तः । अश्विभ्यां पत्नी सुकृतं बिभर्ति । अपाँ रसेन वरुणो न साम्ना । इन्द्रँ श्रियै जनयन्नप्सु राजा । तेजः पशूनाँ हविरिन्द्रि यावत्हविरिन्द्रियावत् । परिस्रुता पयसा सारघं मधु । अश्विभ्यां दुग्धं भिषजा सरस्वत्या । सुतासुताभ्याममृतः सोम इन्दुः १९
 
2.6.5.1 सौत्रामणेः कौकिल्या अभिषेकः
मित्रोऽसि वरुणोऽसि । समहं विश्वैर्देवैः । क्षत्रस्य नाभिरसि । क्षत्रस्य योनिरसि । स्योनामासीद । सुषदामासीद । मा त्वा हिँ सीत्हिँसीत् । मा मा हिँ सीत्हिँसीत् । निषसाद धृतव्रतो वरुणः । पस्त्यास्वा २०
 
साम्राज्याय सुक्रतुः । देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । पूष्णो हस्ताभ्याम् । अश्विनोर्भैषज्येन । तेजसे ब्रह्मवर्चसायाभिषिञ्चामि । देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । पूष्णो हस्ताभ्याम् । सरस्वत्यै भैषज्येन २१
पङ्क्तिः ५२:
यशो मुखम् । त्विषिः केशाश्च श्मश्रूणि । राजा मे प्राणोऽमृतम् । सम्राट्चक्षुः । विराट्श्रोत्रम् । जिह्वा मे भद्रम् । वाङ्महः । मनो मन्युः । स्वराड्भामः । मोदाः प्रमोदा अङ्गुलीरङ्गानि २३
 
चित्तं मे सहः । बाहू मे बलमिन्द्रियम् । हस्तौ मे कर्म वीर्यम् । आत्मा क्षत्रमुरो मम । पृष्टीर्मे राष्ट्रमुदरम् । अँसौ ग्रीवाश्च श्रोण्यौ । ऊरू अरत्नी जानुनी ।विशो। विशो मेऽङ्गानि सर्वतः । नाभिर्मे चित्तं विज्ञानम् । पायुर्मेऽपचितिर्भसत् २४
 
आनन्दनन्दावाण्डौ मे । भगः सौभाग्यं पसः । जङ्घाभ्यां पद्भ्यां धर्मोऽस्मि । विशि राजा प्रतिष्ठितः । प्रति क्षत्रे प्रतितिष्ठति राष्ट्रे । प्रत्यश्वेषु प्रतितिष्ठामि गोषु । प्रत्यङ्गेषु प्रतितिष्ठाम्यात्मन् । प्रति प्राणेषु प्रतितिष्ठामि पुष्टे । प्रति द्यावापृथिव्योः । प्रतितिष्ठामि यज्ञे २५
 
त्रया देवा एकादश । त्रयस्त्रिँशाः सुराधसः । बृहस्पतिपुरोहिताः । देवस्य सवितुः सवे । देवा देवैरवन्तु मा । प्रथमा द्वितीयैः । द्वितीयास्तृतीयैः । तृतीयाः सत्येन । सत्यं यज्ञेन । यज्ञो यजुर्भिः २६
यजूँषि सामभिः । सामान्यृग्भिः । ऋचो याज्याभिः । याज्या वषट्कारैः । वषट्कारा आहुतिभिः । आहुतयो मे कामान्त्समर्धयन्तु । भूः स्वाहा । लोमानि प्रयतिर्मम । त्वङ्म आनतिरागतिः । माँ संमाँसं म उपनतिः वस्वस्थि । मज्जा म आनतिः २७
 
2.6.6.1 सौत्रामणेः कौकिल्या अवभृथः
यद्देवा देवहेडनम् । देवासश्चकृमा वयम् । अग्निर्मा तस्मादेनसः । विश्वान्मुञ्चत्वँ हसःविश्वान्मुञ्चत्वँहसः । यदि दिवा यदि नक्तम् । एनाँ सिएनाँसि चकृमा वयम् । वायुर्मा तस्मादेनसः । विश्वान्मुञ्चत्वँहसः । यदि जाग्रद्यदि स्वप्ने । एनाँसि चकृमा वयम् २८
 
सूर्यो मा तस्मादेनसः । विश्वान्मुञ्चत्वँ हसःविश्वान्मुञ्चत्वँहसः । यद्ग्रामे यदरण्ये । यत्सभायां यदिन्द्रिये । यच्छूद्रे यदर्ये । एनश्चकृमा वयम् । यदेकस्याधि धर्मणि । तस्यावयजनमसि । यदापो अघ्निया वरुणेति शपामहे । ततो वरुण नो मुञ्च २९
 
अवभृथ निचङ्कुण निचेरुरसि निचङ्कुण । अव देवैर्देवकृतमेनोऽयाट् । अव मर्त्यैर्मर्त्यकृतम् । उरोरा नो देव रिषस्पाहि । सुमित्रा न आप ओषधयः सन्तु । दुर्मित्रास्तस्मै भुयासुः । योऽस्मान्द्वेष्टि । यं च वयं द्विष्मः । द्रुपदादिवेन्मुमुचानः । स्विन्नः स्रात्वी मलादिव ३०
पङ्क्तिः ७३:
होता यक्षत्समिधेन्द्रमिडस्पदे । नाभा पृथिव्या अधि । दिवो वर्ष्मन्त्समिध्यते । ओजिष्ठश्चर्षणीसहान् । वेत्वाज्यस्य होतर्यज । होता यक्षत्तनूनपातम् । ऊतिभिर् । जेतारमपराजितम् । इन्द्रं देवँ सुवर्विदम् । पथिभिर्मधुमत्तमैः । नराशँसेन तेजसा ३३
 
वेत्वाज्यस्य होतर्यज । होता यक्षदिडाभिरिन्द्र मीडितम्यक्षदिडाभिरिन्द्रमीडितम् । आजुह्वानममर्त्यम् । देवो देवैः सवीर्यः । वज्रहस्तः पुरंदरः । वेत्वाज्यस्य होतर्यज । होता यक्षद्बर्हिषीन्द्रं निषद्वरम् । वृषभं नर्यापसम् । वसुभी रुद्रैरादित्यैः । सयुग्भिर्बर्हिरासदत् ३४
 
वेत्वाज्यस्य होतर्यज । होता यक्षदोजो न वीर्यम् । सहो । द्वार इन्द्रमवर्धयन् । सुप्रायणा विश्रयन्तामृतावृधः । द्वार इन्द्राय मीढुषे । वियन्त्वाज्यस्य होतर्यज । होता यक्षदुषे इन्द्रस्य धेनू ।सुदुघे मातरौ मही ।सवातरौ न तेजसी ।वत्समिन्द्रमवर्धताम् ३५
पङ्क्तिः ८४:
 
2.6.8.1 सौत्रामणेः कौकिल्या प्रयाजानां पुरोरुक्
समिद्ध इन्द्र उषसामनीके । पुरोरुचा पूर्वकृद्वावृधानः । त्रिभिर्देवैस्त्रिँशता वज्रबाहुः । जघान वृत्रं वि दुरो ववार । नराशँ सःनराशँसः प्रति शूरो मिमानः । तनूनपात्प्रति यज्ञस्य धाम । गोभिर्वपावान्मधुना समञ्जन् । हिरण्यैश्चन्द्री यजति प्रचेताः । ईडितो देवैर्हरिवाँ अभिष्टिः । आजुह्वानो हविषा शर्धमानः ३९
 
पुरंदरो मघवान्वज्रबाहुः । आयातु यज्ञमुप नो जुषाणः । जुषाणो बर्हिर्हरिवान्न इन्द्रः । प्राचीनँ सीदत्प्रदिशा पृथिव्याः । उरुव्यचाः प्रथमानँ स्योनम् । आदित्यैरक्तं वसुभिः सजोषाः । इन्द्रं दुरः कवष्यो धावमानाः । वृषाणं यन्तु जनयः सुपत्नीः । द्वारो देवीरभितो विश्रयन्ताम् । सुवीरा वीरं प्रथमाना महोभिः ४०
 
उषासानक्ता बृहती बृहन्तम् । पयस्वती सुदुघे शूरमिन्द्रम् । पेशस्वती तन्तुना संव्ययन्ती ।देवानां। देवानां देवं यजतः सुरुक्मे । दैव्या मिमाना मनसा पुरुत्रा । होताराविन्द्रं प्रथमा सुवाचा । मूर्धन्यज्ञस्य मधुना दधाना । प्राचीनं ज्योतिर्हविषा वृधातः । तिस्रो देवीर्हविषा वर्धमानाः । इन्द्रं जुषाणा वृषणं न पत्नीः ४१
 
अच्छिन्नं तन्तुं पयसा सरस्वती ।इडा। इडा देवी भारती ।विश्वतूर्तिः । त्वष्टा दधदिन्द्राय शुष्मम् । अपाकोऽर्चिष्टुर्यशसे पुरूणि । वृषा यजन्वृषणं भूरिरेताः । मूर्धन्यज्ञस्य समनक्तु देवान् । वनस्पतिरवसृष्टो न पाशैः । त्मन्या समञ्जञ्शमिता न देवः । इन्द्र स्यइन्द्रस्य हव्यैर्जठरं पृणानः । स्वदाति हव्यं मधुना घृतेन । स्तोकानामिन्दुं प्रति शूर इन्द्रः । वृषायमाणो वृषभस्तुराषाट् । घृतप्रुषा मधुना हव्यमुन्दन् । मूर्धन्यज्ञस्य जुषताँ स्वाहा ४२
 
2.6.9 ऐन्द्रस्य पुरोडाशहविषां याज्यापुरोनुवाक्या
पङ्क्तिः ९८:
देवं बर्हिरिन्द्रँ सुदेवं देवैः । वीरवत्स्तीर्णं वेद्यामवर्धयत् । वस्तोर्वृतं प्राक्तोर्भृतम् । राया बर्हिष्मतोऽत्यगात् । वसुवने वसुधेयस्य वेतु यज । देवीर्द्वार इन्द्रँ संघाते । विड्वीर्यामन्नवर्धयन् । आ वत्सेन तरुणेन कुमारेण च मीविता अपार्वाणम् । रेणुककाटं नुदन्ताम् । वसुवने वसुधेयस्य वियन्तु यज ४४
 
देवी उषासानक्ता । इन्द्रं यज्ञे प्रयत्यह्वेताम् । दैवीर्विशः प्रायासिष्टाम् । सुप्रीते सुधिते अभूताम् । वसुवने वसुधेयस्य वीतां यज । देवी जोष्ट्री वसुधिती ।देवमिन्द्र मवर्धताम् । अयाव्यन्याघा द्वेषाँ सिद्वेषाँसि । आन्यावाक्षीद्वसु वार्याणि । यजमानाय शिक्षिते ४५
 
वसुवने वसुधेयस्य वीतां यज । देवी ऊर्जाहुती दुघे सुदुघे । पयसेन्द्रमवर्धताम् । इषमूर्जमन्यावाक्षीत् । सग्धिँ सपीतिमन्या । नवेन पूर्वं दयमाने । पुराणेन नवम् । अधातामूर्जमूर्जाहुती वसु वार्याणि । यजमानाय शिक्षिते । वसुवने वसुधेयस्य वीतां यज ४६
 
देवा दैव्या होतारा । देवमिन्द्र मवर्धताम्देवमिन्द्रमवर्धताम्हताघशँ सावाभार्ष्टांहताघशँसावाभार्ष्टां वसु वार्याणि । यजमानाय शिक्षितौ । वसुवने वसुधेयस्य वीतां यज । देवीस्तिस्रस्तिस्रो देवीः । पतिमिन्द्र मवर्धयन् । ।
 
अस्पृक्षद्भारती दिवम् । रुद्रै र्यज्ञँरुद्रैर्यज्ञँ सरस्वती ।इडा वसुमती गृहान् ४७
 
वसुवने वसुधेयस्य वियन्तु यज । देव इन्द्रो नराशँसः । त्रिवरूथस्त्रिवन्धुरः । देवमिन्द्र मवर्धयत्देवमिन्द्रमवर्धयत् । शतेन शितिपृष्ठानामाहितः । सहस्रेण प्रवर्तते । मित्रावरुणेदस्य होत्रमर्हतः । बृहस्पतिः स्तोत्रम् । अश्विनाध्वर्यवम् । वसुवने वसुधेयस्य वेतु यज ४८
 
देव इन्द्रो वनस्पतिः । हिरण्यपर्णो मधुशाखः सुपिप्पलः । देवमिन्द्र मवर्धयत्देवमिन्द्रमवर्धयत् । दिवमग्रेणाप्रात् । आन्तरिक्षं पृथिवीमदृँ हीत्पृथिवीमदृँहीत् । वसुवने वसुधेयस्य वेतु यज । देवं बर्हिर्वारितीनाम् । देवमिन्द्रमवर्धयत् । स्वासस्थमिन्द्रेणासन्नम् । अन्या बर्हीँष्यभ्यभूत् । वसुवने वसुधेयस्य वेतु यज । देवो अग्निः स्विष्टकृत् । देवमिन्द्र मवर्धयत्देवमिन्द्रमवर्धयत् । स्विष्टं कुर्वन्त्स्विष्टकृत् । स्विष्टमद्य करोतु नः । वसुवने वसुधेयस्य वेतु यज ४९
 
2.6.11 उदकप्राप्त पशुत्रये प्रयाजार्था मैत्रावरुणप्रैषाः
पङ्क्तिः १३२:
 
2.6.12 आप्री प्रयाजयाज्या
समिद्धो अग्निरश्विना । तप्तो घर्मो विराट्सुतः । दुहे धेनुः सरस्वती ।सोमँ। सोमँ शुक्रमिहेन्द्रियम् । तनूपा भिषजा सुते । अश्विनोभा सरस्वती ।मध्वा रजाँसीन्द्रिमध्वा यम्रजाँसीन्द्रियम् । इन्द्राय पथिभिर्वहान् । इन्द्रायेन्दुँ सरस्वती ।नराशँसेन। नराशँसेन नग्नहुः ६०
 
अधातामश्विना मधु । भेषजं भिषजा सुते । आजुह्वाना सरस्वती । इन्द्रा येन्द्रि याणिइन्द्रायेन्द्रियाणि वीर्यम् । इडाभिरश्विनाविषम् । समूर्जँ सँ रयिं दधुः । अश्विना नमुचेः सुतम् । सोमँ शुक्रं परिस्रुता । सरस्वती तमाभरत् । बर्हिषेन्द्रा यबर्हिषेन्द्राय पातवे ६१
 
कवष्यो न व्यचस्वतीः । अश्विभ्यां न दुरो दिशः । इन्द्रो न रोदसी दुघे । दुहे कामान्त्सरस्वती ।उषासा नक्तमश्विना । दिवेन्द्रँ सायमिन्द्रियैः । संजानाने सुपेशसा । समञ्जाते सरस्वत्या पातं नो अश्विना दिवा । पाहि नक्तँ सरस्वति ६२
 
दैव्या होतारा भिषजा । पातमिन्द्रँ सचा सुते । तिस्रस्त्रेधा सरस्वती ।अश्विना भारतीडा । तीव्रं परिस्रुता सोमम् । इन्द्रा यइन्द्राय सुषवुर्मदम् । अश्विना भेषजं मधु । भेषजं नः सरस्वती ।इन्द्रे। इन्द्रे त्वष्टा यशः श्रियम् । रूपँ रूपमधुः सुते । ऋतुथेन्द्रो वनस्पतिः । शशमानः परिस्रुता । कीलालमश्विभ्यां मधु । दुहे धेनुः सरस्वती ।गोभिर्न सोममश्विना । मासरेण परिष्कृता । समधाताँ सरस्वत्या । स्वाहेन्द्रे सुतं मधु ६३
 
2.6.13 वपादीनां याज्यानुवाक्या
अश्विना हविरिन्द्रि यम्हविरिन्द्रियम् । नमुचेर्धिया सरस्वती ।आ। आ शुक्रमासुराद्वसु । मघमिन्द्रा यमघमिन्द्राय जभ्रिरे । यमश्विना सरस्वती ।हविषेन्द्र मवर्धयन्हविषेन्द्रमवर्धयन् । स बिभेद बलं मघम् । नमुचावासुरे सचा । तमिन्द्रं पशवः सचा । अश्विनोभा सरस्वती ६४
 
दधाना अभ्यनूषत । हविषा यज्ञमिन्द्रि यम्यज्ञमिन्द्रियम् । य इन्द्र इन्द्रि यंइन्द्रियं दधुः । सविता वरुणो भगः । स सुत्रामा हविष्पतिः । यजमानाय सश्चत । सविता वरुणो दधत् । यजमानाय दाशुषे । आदत्त नमुचेर्वसु । सुत्रामा बलमिन्द्रि यम्बलमिन्द्रियम् ६५
 
वरुणः क्षत्रमिन्द्रि यम्क्षत्रमिन्द्रियम् । भगेन सविता श्रियम् । सुत्रामा यशसा बलम् । दधाना यज्ञमाशत । अश्विना गोभिरिन्द्रि यम्गोभिरिन्द्रियम् । अश्वेभिर्वीर्यं बलम् । हविषेन्द्रँ सरस्वती ।यजमानमवर्धयन्। यजमानमवर्धयन् । ता नासत्या सुपेशसा । हिरण्यवर्तनी नरा । सरस्वती हविष्मती ।इन्द्र कर्मसु नोऽवत । ता भिषजा सुकर्मणा । सा सुदुघा सरस्वती ।स वृत्रहा शतक्रतुः । इन्द्राय दधुरिन्द्रियम् ६६
 
2.6.14 अनुयाजानां मैत्रावरुणप्रैषाः
देवं बर्हिः सरस्वती ।सुदेवमिन्द्रे अश्विना । तेजो न चक्ष्रक्ष्योःचक्षुरक्ष्योः । बर्हिषा दधुरिन्द्रि यम्दधुरिन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज । देवीर्द्वारो अश्विना । भिषजेन्द्रे सरस्वती ।प्राणं। प्राणं न वीर्यं नसि । द्वारो दधुरिन्द्रि यम्दधुरिन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज ६७
 
देवी उषासावश्विना । भिषजेन्द्रे सरस्वती ।बलं। बलं न वाचमास्ये । उषाभ्यां दधुरिन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज । देवी जोष्ट्री अश्विना सुत्रामेन्द्रे सरस्वती । श्रोत्रं न कर्णयोर्यशः । जोष्ट्रीभ्यां दधुरिन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज ६८
 
देवी ऊर्जाहुती दुघे सुदुघे । पयसेन्द्रँ सरस्वत्यश्विना भिषजावत । शुक्रं न ज्योतिः स्तनयोराहुती धत्त इन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज । देवा देवानां भिषजा । होताराविन्द्रमश्विना । वषट्कारैः सरस्वती । त्विषिं न हृदये मतिम् । होतृभ्यां दधुरिन्द्रि यम् । वसुवने वसुधेयस्य वियन्तु यज ६९
पङ्क्तिः १५८:
देव इन्द्रो वनस्पतिः । हिरण्यपर्णो अश्विभ्याम् । सरस्वत्याः सुपिप्पलः । इन्द्राय पच्यते मधु । ओजो न जूतिमृषभो न भामम् । वनस्पतिर्नो दधदिन्द्रियाणि । वसुवने वसुधेयस्य वियन्तु यज । देवं बर्हिर्वारितीनाम् । अध्वरे स्तीर्णमश्विभ्याम् । ऊर्णम्रदाः सरस्वत्याः ७१
 
स्योनमिन्द्र ते सदः । ईशायै मन्युँ राजानं बर्हिषा दधुरिन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज । देवो अग्निः स्विष्टकृत् । देवान्यक्षद्यथायथम् । होताराविन्द्र मश्विना । वाचा वाचँ सरस्वतीम् । अग्निँ सोमँ स्विष्टकृत् । स्विष्ट इन्द्रः सुत्रामा सविता वरुणो भिषक् । इष्टो देवो वनसपतिः । स्विष्टा देवा आज्यपाः । इष्टो अग्निरग्निना । होता होत्रे स्विष्टकृत् । यशो न दधदिन्द्रि यम्दधदिन्द्रियम् । ऊर्जमपचितिँ स्वधाम् । वसुवने वसुधेयस्य वियन्तु यज ७२
 
2.6.15 सूक्तवाक् प्रैषः