"तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः २/प्रपाठकः ०६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
 
<poem><span style="font-size: 14pt; line-height: 200%">2.6.1.1 सौत्रामणेः कौकिल्या ग्रहाः
स्वाद्वीं त्वा स्वादुना । तीव्रां तीव्रेण । अमृताममृतेन । मधुमतीं मधुमता । सृजामि सँ सोमेन । सोमोऽस्यश्विभ्यां पच्यस्व । सरस्वत्यै पच्यस्व । इन्द्रा यइन्द्राय सुत्राम्णे पच्यस्व । परीतो षिञ्चता सुतम् । सोमो य उत्तमँ हविः १
 
दधन्वा दधन्वान्योन्यो नर्यो अप्स्वन्तरा । सुषवसुषाव सोममद्रिभिः । पुनातु ते परिस्रुतम् । सोमँ सूर्यस्य दुहिता । वारेण शश्वता तना । वायुः पूतः पवित्रेण । प्राङ्सोमो अतिद्रुतः २
 
इन्द्रस्य युज्यः सखा । ब्रह्म क्षत्रं पवते तेज इन्द्रियम् । सुरया सोमः सुत आसुतो मदाय । शुक्रेण देव देवताः पिपृग्धि । रसेनान्नं यजमानाय धेहि । कुविदङ्ग यवमन्तो यवं चित् । यथा दान्त्यनुपूर्वं वियूय । इहेहैषां कृणुत भोजनानि । ये बर्हिषो नमोवृक्तिं न जग्मुः । उपयामगृहीतोऽस्यश्विभ्यां त्वा जुष्टं गृह्णामि ३
 
सरस्वत्या इन्द्रा यइन्द्राय सुत्राम्णे । एष ते योनिस्तेजसे त्वा । वीर्याय त्वा बलाय त्वा । तेजोऽसि तेजो मयि धेहि । वीर्यमसि वीर्यं मयि धेहि । बलमसि बलं मयि धेहि । नाना हि वां देवहितँ सदः कृतम् । मा सँ सृक्षाथां परमे व्योमन् । सुरा त्वमसि शुष्मिणी सोम एषः । मा मा हिँ सीःहिँसीः स्वां योनिमाविशन् ४
 
उपयामगृहीतोऽस्याश्विनं तेजः । सारस्वतं वीर्यम् । ऐन्द्रं बलम् । एष ते योनिर्मोदाय त्वा । आनन्दाय त्वा महसे त्वा । ओजोऽस्योजो मयि धेहि । मन्युरसि मन्युं मयि धेहि । महोऽसि महो मयि धेहि । सहोऽसि सहो मयि धेहि । या व्याघ्रं विषूचिका । उभौ वृकं च रक्षति । श्येनं पतत्रिणँ सिँ हम् । सेमं पात्वँ हसः । संपृचः स्थ सं मा भद्रे ण पृङ्क्त । विपृचः स्थ वि मा पाप्मना पृङ्क्त ५