"ऋग्वेदः सूक्तं ७.६७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३३:
 
{{सायणभाष्यम्|
‘प्रति वां रथम्' इति दशर्चं द्वादशं सूक्तम् । ‘प्रति वां दशाश्विनं तु तत्' इत्यनुक्रमणिका । ऋषिर्वसिष्ठः । छन्दस्त्रिष्टुप् । तुह्यादिपरिभाषयैतदादीनि अष्ट सूक्तान्यश्विदेवत्यानि। प्रातरनुवाक आश्विने क्रतौ त्रैष्टुभे छन्दस्येतदादिसूक्तसप्तकं द्वितीयवर्जं शंस्यम् । तथा च सूत्रं--- ‘प्रति वां रथमिति सप्तानां द्वितीयमुद्धरेत्' (आश्व. श्रौ. ४. १५) इति ।।
 
 
प्रति॑ वां॒ रथं॑ नृपती ज॒रध्यै॑ ह॒विष्म॑ता॒ मन॑सा य॒ज्ञिये॑न ।
 
Line ४५ ⟶ ४८:
यः । वाम् । दूतः । न । धिष्ण्यौ । अजीगः । अच्छ । सूनुः । न । पितरा । विवक्मि ॥
 
हे "नृपती नृणामृत्विग्यजमानानां स्वामिनावश्विनौ "वां युवयोः "रथं "जरध्यै । जरा स्तुतिः । स्तोतुं "प्रति गच्छामीति शेषः । केन साधनेनेति तदुच्यते । "हविष्मता हविर्युक्तेन “यज्ञियेन यज्ञार्हेण "मनसा स्तोत्रेण । “यः रथो वां हे “धिष्ण्यौ धिषणार्हौ। धिषणा स्तुतिः “वां युवां “दूतो न दूत इव "अजीगः जागरयति प्रबोधयति अस्मान् प्रति गन्तुं तं रथम् "अच्छा “विवक्मि आवच्मि । प्रबोधने दृष्टान्तः । "सुनुर्न "पितरा पुत्रो मातापितराविव । अथवात्र यो रथो युवामजीगः तेन रथेन गन्तुं बुध्यमानौ युवामच्छा विवक्मीति वा योज्यम् ॥
 
 
Line ५९ ⟶ ६३:
अचेति । केतुः । उषसः । पुरस्तात् । श्रिये । दिवः । दुहितुः । जायमानः ॥
 
“अस्मे अस्माभिः "समिधानः समिध्यमानः सन् "अग्निः "अशोचि दीप्यते। तमसश्चित् तमसोऽपि "अन्ताः पर्यन्ताः प्रदेशाः “उपो अदृश्रन् उपदृश्यन्ते सर्वैः । "केतुः सर्वस्य प्रज्ञापकः सूर्यः "दिवो "दुहितुः "उषसः "पुरस्तात् पूर्वस्यां दिशि "श्रिये शोभायै "जायमानः सन् "अचेति ज्ञायते । यस्मादेवं तस्माद्युवयोरागमनसमयः । अत आगच्छतमिति शेषः ।
 
 
Line ७३ ⟶ ७८:
पूर्वीभिः । यातम् । पथ्याभिः । अर्वाक् । स्वःऽविदा । वसुऽमता । रथेन ॥
 
हे अश्विना “वां युवां "सुहोता सुष्ठु देवानां स्तोता "विवक्वान् स्तुतीनां वक्ताहं हे "नासत्या सत्यभूतौ । इदमश्विनावित्यत्र योज्यम् । "स्तोमैः "सिषक्ति सेवते । अतः "अर्वाक् अस्मदभिमुखं “पूर्वीभिः "पथ्याभिः पूर्वक्षुण्णैर्मार्गैः स्वर्विदा स्वर्गमुदकं वा जानता स्वरणवता वा "वसुमता धनवता वा "रथेन "यातं गच्छतम् ॥
 
 
Line ८७ ⟶ ९३:
आ । वाम् । वहन्तु । स्थविरासः । अश्वाः । पिबाथः । अस्मे इति । सुऽसुता । मधूनि ॥
 
हे "अश्विना अश्विनौ "अवोः रक्षित्रोर्युवाभ्यां "युवाकुः युवां कामयमानोऽहं "नूनम् अत्र स्वभूतो भवामीति शेषः । "यत् यस्मात् हे "माध्वी मधुरस्य सोमस्यार्हौ मधुविद्यासंबन्धिनौ वा “वां युवां "सुते अभिषुते सोमे "वसूयुः वसुकामः "हुवे स्तौमि अतो वां स्वभूतः। "वां युवाम् “आ “वहन्तु । के। “स्थविरासः स्थूलाः प्रवृद्धाः “अश्वाः। एतयोरतिप्रवृद्धत्वाच्छीघ्रगतेरपेक्षितत्वाच्च स्थविरैरेव भाष्यम् । आगमनानन्तरम् "अस्मे अस्माभिः "सुषुता सुष्ठ्वभिषुतानि “मधूनि मधुररसान् "पिबाथः पिबतम् ॥
 
 
Line १०१ ⟶ १०८:
विश्वाः । अविष्टम् । वाजे । आ । पुरम्ऽधीः । ता । नः । शक्तम् । शचीपती इति शचीऽपती । शचीभिः ॥
 
हे “अश्विना अश्विनौ “देवा देवौ युवां “प्राचीम् ऋज्वीम् “अमृध्राम् अहिंसितां “वसूयुं धनमिच्छन्तीं “मे मम “धियं बुद्धिं स्तुतिं कर्म वा “सातये लाभायोचितां “कृतं कुरुतम् । किंच “वाजे “आ संग्रामेऽपि “विश्वा: “पुरंधीः अस्मदीया बुद्धीः “अविष्टं रक्षतम् । हे “शचीपती । शचीति कर्मनाम । कर्मणां पालकौ “ता तौ युवां “शचीभिः. अस्मदीयैः स्तुत्यादिरूपैः कर्मभिः “नः अस्मान् “शक्तं प्रयच्छतं धनमिति शेषः ॥ ॥ १२ ॥
 
 
Line ११५ ⟶ १२३:
आ । वाम् । तोके । तनये । तूतुजानाः । सुऽरत्नासः । देवऽवीतिम् । गमेम ॥
 
हे “अश्विना अश्विनौ “नः अस्मान् “आसु “धीषु एषु कर्मसु “अविष्टं रक्षतम् । “नः अस्मभ्यम् “अह्रयम् अक्षीणं “प्रजावत् पुत्राद्युपेतं पुत्रोत्पादनसमर्थं “रेतः “अस्तु । “वां युवयोरनुग्रहाल्लब्धे “तोके पुत्रे “तनये तत्पुत्रादौ च “तुतुजानाः अभिमतं धनं प्रयच्छन्तः “सुरत्नासः शोभनधनाश्च सन्तः "देववीतिं देवानां वीतिः प्राप्तिर्यस्मिंस्तादृशं यज्ञम् “आ “गमेम आगच्छेम ।।
 
 
Line १२९ ⟶ १३८:
अहेळता । मनसा । आ । यातम् । अर्वाक् । अश्नन्ता । हव्यम् । मानुषीषु । विक्षु ॥
 
“एषः पुरतो दीयमानः “स्यः सः युवयोः प्रियत्वेन प्रसिद्धः सोमो हे “माध्वी मधुप्रियावश्विनौ “वां युवयोः पुरतः “निधिः निधिस्थानीयः “हितः स्थापितः “अस्मे अस्माभिः “रातः दत्तः संकल्पितः संनिहितः । किमिव । “सख्ये सख्यार्थं “पूर्वगत्वेव पुरतो गन्ता दूत इव । स यथा प्रियं जनयन स्वामिनः पुरतो वर्तते तद्वदित्यर्थः । यस्मादेवं तस्मात् “अहेळता अक्रुध्यता “मनसा अनुग्रहयुक्तेन चेतसा “अर्वाक् अस्मदभिमुखम् “आ "यातम् आगच्छतम् । “अश्नन्ता “हव्यं हविः सोमादिकमश्नन्तावभ्यवहरन्तौ । कुत्र । “मानुषीषु “विक्षु मनुष्यरूपासु प्रजासु वर्तमानम् ॥
 
 
Line १४३ ⟶ १५३:
न । वायन्ति । सुऽभ्वः । देवऽयुक्ताः । ये । वाम् । धूःऽसु । तरणयः । वहन्ति ॥
 
हे "भुरणा सर्वस्य भर्तारौ युवयोः “एकस्मिन् “समाने उभयसाधारणे “योगे अस्मद्विषये सति “वां युवयोः “रथः “सप्त “स्रवतः सर्पणस्वभावाः सप्तसंख्याका वा गङ्गाद्याः “परि “गात् परिगच्छति । शीघ्रमागच्छतीत्यर्थः। तद्रथानुकूलाः “सुभ्वः सुभवनाः “देवयुक्ताः देवाभ्यां युवाभ्यां युक्ता अश्वाः शीघ्रगमने “न “वायन्ति न शुष्यन्ति न श्राम्यन्ते । "ये अश्वाः “वां “धूर्षु रथस्य “तरणयः तारकाः शीघ्रगन्तारः “वहन्ति युवां ते न वायन्तीति ।
 
 
Line १५७ ⟶ १६८:
प्र । ये । बन्धुम् । सूनृताभिः । तिरन्ते । गव्या । पृञ्चन्तः । अश्व्या । मघानि ॥
 
“असश्चता कुत्राप्यसज्यमानी युवां मघवद्भ्यः धनवद्भ्यो हविष्मद्भ्यो यजमानेभ्यस्तेषामर्थाय “भूतं “हि भवतम् । तेभ्य एवानुरक्तौ भवतम् । अनुग्राह्या एव विशेष्यन्ते। “ये “राया धनेन निमित्तेन राया युक्ता वा “मघदेयं दातव्यं मघं धनं हविर्लक्षणं वा “जुनन्ति प्रेरयन्ति यच्छन्ति । “ये च “बन्धुम् । स्नेहेन बध्नातीति बन्धुः । तं स्वसंबन्धिनम् । अथदा फलेन बध्नातीति बन्धुरध्वर्य्वादिः । तं “सूनृताभिः प्रियसत्यात्मिकाभिर्वाग्भिः “प्र “तिरन्ते प्रवर्धयन्ति । प्रपूर्वस्तिरतिर्वर्धनार्थः । किं कुर्वन्तः । “गव्या गोरूपाणि “अश्व्या अश्वरूपाणि च “मघानि धनानि “पृञ्चन्तः अर्थिभ्यः प्रयच्छन्तः । तेभ्यो मघवद्भ्यो भूतमिति ।।
 
 
Line १७१ ⟶ १८३:
धत्तम् । रत्नानि । जरतम् । च । सूरीन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥
 
हे "युवाना नित्ययौवनौ "नु अद्य युवां “मे हवम् अस्मदीयां स्तुतिम् “आ “शृणुतम् । श्रुत्वा च हे “अश्विनौ “इरावत् हविर्युक्तं “वर्तिः गृहं “यासिष्टम् आगच्छतम् । आगत्य च “रत्नानि रमणीयानि धनानि “धत्तं दत्तम् । “सूरीन् स्तोतॄन् "जरतं वर्धयतम् । धातूनामनेकार्थत्वात् । शिष्टं स्पष्टम् ॥ ॥ १३ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.६७" इत्यस्माद् प्रतिप्राप्तम्