"ऋग्वेदः सूक्तं ७.६९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५८:
विशः । येन । गच्छथः । देवऽयन्तीः । कुत्र । चित् । यामम् । अश्विना । दधाना ॥
 
"सः रथः “पञ्च “भूम भूतानि सर्वप्राणिनः “पप्रथानः प्रथमानः “त्रिवन्धुरः । वन्धुरमुच्चावचं सारथ्यवस्थानं काष्ठमयम् । तादृशैस्त्रिभिर्युक्तः "मनसा अस्मत्स्तुत्या “युक्तः "अभि “आ “यातु । “येन रथेन “देवयन्तीः “विशः यजमानान् प्रति गच्छथः । हे “अश्विना अश्विनौ “कुत्र “चित् यत्र क्वापि “यामं गमनं “दधाना धारयन्तौ येन विशो गच्छथः स यात्विति ॥
 
 
Line ७२ ⟶ ७३:
वि । वाम् । रथः । वध्वा । यादमानः । अन्तान् । दिवः । बाधते । वर्तनिऽभ्याम् ॥
 
हे देवौ “स्वश्वा शोभनाश्वेन "यशसा च "अर्वाक् अस्मदभिमुखं "यातम् आगच्छतम् । हे “दस्रा शत्रूणामुपक्षपयितारौ "मधुमन्तं मधुररसोपेतं “निधिं निधिवन्निहितं सोमं “पिबाथः पिबतम् । “वां युवयोः “रथः “वध्वा सूर्यया सह “यादमानः गन्तव्यान् प्रति गच्छन् । गमयन्नित्यर्थः । एवं कुर्वन् “वर्तनिभ्यां स्वचक्राभ्यां “दिवः “अन्तान् पर्यन्तप्रदेशान् बाधते शीघ्रगमनेन पीडयति ॥
 
 
Line ८६ ⟶ ८८:
यत् । देवऽयन्तम् । अवथः । शचीभिः । परि । घ्रंसम् । ओमना । वाम् । वयः । गात् ॥
 
“युवोः युवयोः “श्रियम् । श्रयत इति श्री रथः । तं सेवामेव वा “योषा सर्वदा मिश्रयन्ती योषित् "सूरः सूर्यस्य “दुहिता “परि “अवृणीत । कदा। परितक्म्यायां रात्रौ परितस्तकनवति संग्रामे यज्ञे वा गन्तव्ये । किंच “यत् यदा “देवयन्तं देवकामं यजमानं यज्ञं वा “शचीभिः युवयोर्गमनादिलक्षणैः कर्मभिः “अवथः रक्षथः तदानीं “घ्रंसं दीप्तं “वयः अन्नं सोमादिलक्षणम् “ओमना अवनेन रक्षणेन निमित्तेन "वां “परि “गात् पर्यगात् ॥
 
 
Line १०० ⟶ १०३:
तेन । नः । शम् । योः । उषसः । विऽउष्टौ । नि । अश्विना । वहतम् । यज्ञे । अस्मिन् ॥
 
“यः रथः । “ह इति पूरणः । “स्यः स प्रसिद्धो रथो हे “रथिरा रथिनौ । मत्वर्थीयो रः। “उस्राः तेजांसि “वस्ते आच्छादयति । यश्च “रथः “युजानः अश्वैर्युक्तः सन् “वर्तिः मार्गं यजमानगृहं वा “परियाति परिगच्छति । “तेन रथेन हे “अश्विना अश्विनौ “नः अस्माकम् “अस्मिन् “यज्ञे “उषसो “व्युष्टौ प्रातःकाले “शं शमनाय पापानां “योः मिश्रणाय च सुखानां “नि "वहतं नितरां प्राप्नुतम् ॥
 
 
Line ११४ ⟶ ११८:
पुरुऽत्रा । हि । वाम् । मतिऽभिः । हवन्ते । मा । वाम् । अन्ये । नि । यमन् । देवऽयन्तः ॥
 
हे “नरा नेतारावश्विनौ “गौरिव गौरा मृगीव “विद्युतं विशेषेण दीप्यमानं सोमं प्रति “तृषाणा तृष्णायुक्तौ “अद्य अस्माकं “सवना सवनानि “उप “यातम् उपागच्छतम् । “पुरुत्रा बहुषु यज्ञेषु “वां युवां यजमानाः "मतिभिः स्तुतिभिः "हवन्ते “हि स्तुवन्ति । अतः “वां युवाम् “अन्ये यष्टारः “देवयन्तः देवौ कामयमाना वां युवां “मा “नि “यमन् मा नियच्छन्तु ॥ ।
 
 
Line १२८ ⟶ १३३:
पतत्रिऽभिः । अश्रमैः । अव्यथिऽभिः । दंसनाभिः । अश्विना । पारयन्ता ॥
 
हे “अश्विना अश्विनौ "युवं “भुज्युम् एतन्नामकम् “अवविद्धं विक्षिप्तं सखिभिः “समुद्रे तन्मध्ये निमग्नम् “अर्णसः उदकात् "उदूहथुः । किं कुर्वन्ताविति तदुच्यते । “अस्रिधानैः अक्षीयमाणैः "अश्रमैः “अव्यथिभिः च "पतत्रिभिः पतनवद्भिर्गमनवद्भी रथे नियुक्तैरश्वैः “दंसनाभिः शारीरैः कर्मभिश्च “पारयन्ता पारयन्तौ समुद्रमर्णस उदूहथुरिति । ‘नासत्या भुज्युमूहथुः पतङ्गैः । (ऋ. सं. १. ११६. ४) इति ह्युक्तम् ॥
 
 
Line १४२ ⟶ १४८:
धत्तम् । रत्नानि । जरतम् । च । सूरीन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥
 
‘नू मे हवम्' इत्यष्टमी सिद्धा ॥ ॥ १६ ॥
 
}}
{{ऋग्वेदः मण्डल ७}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.६९" इत्यस्माद् प्रतिप्राप्तम्