"ऋग्वेदः सूक्तं १०.७३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४२:
१०. इन्द्रसामर्थ्यं दृष्ट्वा केचिदेनम् अश्वात् आदित्यात् इयाय उदितवान् इति वदन्ति यत्, यद्यपि उत तथापि अहम् एनं ओजसः बलात् जातं मन्ये जानामि । अस्य तेजस्वित्वं दृष्ट्वा सूर्यादुत्पन्न इति तेषां मतिः । अहं त्वोजःपदार्थाज्जात इति मन्ये यतोऽयं वृत्रादीन् हतवानिति । अथवायं मन्योः क्रोधात् इयाय उदितवान् । अतः हर्म्येषु शत्रुसंबन्धिषु युद्धेषु हर्म्येष्वेव वा तस्थौ तिष्ठति । यतः अयं प्रजज्ञे उत्पन्न इति इन्द्रः एव अस्य । स्वस्येत्यर्थः । सामर्थ्यं वेद जानाति न ह्यन्यो ज्ञातुमीष्टे ।।
 
}}
 
{{टिप्पणी|
१०.७३.७ [http://www.angelfire.com/indie/veda_study/pur_index15/namuchi.htm नमुचि उपरि टिप्पणी]
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७३" इत्यस्माद् प्रतिप्राप्तम्