"ऋग्वेदः सूक्तं १०.३९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५१:
नि । अमृक्षाम । योषणाम् । न । मर्ये । नित्यम् । न । सूनुम् । तनयम् । दधानाः ॥
 
हे “अश्विना अश्विनौ “वां युवयोः “एतं यथोक्तं “स्तोमं स्तोत्रम् “अकर्म अकुर्म। तदेवाह । “भृगवो न भृगव इव “रथम् “अतक्षाम वयं स्तोत्रं संस्कृतवन्तः । कर्मयोगादृभवो भृगव उच्यन्ते । अथवा रथकारा भृगवः । किंच वयं “नित्यं शाश्वतं “तनयं यागादीनां कर्मणां तनितारं “सूनुं “न औरसं पुत्रमिव स्तोमं “दधानाः धारयन्तः “मयें मनुष्ये “न्यमृक्षाम। युवयोः स्तुतिं नितरां संस्कृतवन्तः । तत्र दृष्टान्तः । “योषणा “न । यथा जायां तद्वदित्यर्थः ॥ ॥ १७ ॥
(भृगवो न रथम् - द्र. ऋभवो न रथम् - ऋ. [[ऋग्वेदः सूक्तं ४.१६|४.१६.२०]]
}}
{{ऋग्वेदः मण्डल १०}}
 
टिप्पणी - भृगवो न रथम् - ऋभवो न रथम् - सायण भाष्य, तु. - [https://sa.wikisource.org/s/nx ऋ. ४.१६.२०]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.३९" इत्यस्माद् प्रतिप्राप्तम्