"ऋग्वेदः सूक्तं १०.६" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ४:
<pre>
अयं स यस्य शर्मन्नवोभिरग्नेरेधते जरिताभिष्टौ ।
ज्येष्ठेभिर्यो भानुभिरृषूणां पर्येति परिवीतो विभावा ॥१॥
जयेष्ठेभिर्यो भानुभिरषूणां पर्येति परिवीतोविभावा ॥
यो भानुभिर्विभावा विभात्यग्निर्देवेभिरृतावाजस्रः ।
यो भनुभिर्विभावा विभात्यग्निर्देवेभिरतावाजस्रः ।
आ यो विवाय सख्या सखिभ्यो.अपरिह्व्र्तोसखिभ्योऽपरिह्वृतो अत्यो न सप्तिः ॥२॥
ईशे यो विश्वस्या देववीतेरीशे विश्वायुरुषसोव्युष्टौविश्वायुरुषसो व्युष्टौ
आ यस्मिन्मना हवींष्यग्नावरिष्टरथ स्कभ्नाति शूषैः ॥३॥
आ यस्मिन मना हवींष्यग्नावरिष्टरथस्कभ्नाति शूषैः ॥
शूषेभिर्वृधो जुषाणो अर्कैर्देवाँ अच्छा रघुपत्वा जिगाति ।
मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निरा जिघर्ति देवानदेवान् ॥४॥
तमुस्रामिन्द्रं न रेजमानमग्निं गीर्भिर्नमोभिराक्र्णुध्वमगीर्भिर्नमोभिरा कृणुध्वम्
आ यं विप्रासो मतिभिर्गृणन्ति जातवेदसं जुह्वं सहानाम् ॥५॥
सं यस्मिन विश्वायस्मिन्विश्वा वसूनि जग्मुर्वाजे नाश्वाःसप्तीवन्तनाश्वाः सप्तीवन्त एवैः ।
अस्मे ऊतीरिन्द्रवाततमा अर्वाचीनाग्नअर्वाचीना अग्नकर्णुष्वकृणुष्व ॥६॥
अधा हयग्नेह्यग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ ।
तं ते देवासो अनु केतमायन्नधावर्धन्त परथमासूमाःप्रथमास ऊमाः ॥७॥
 
शूषेभिर्व्र्धो जुषाणो अर्कैर्देवानछा रघुपत्वाजिगाति ।
मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निरा जिघर्ति देवान ॥
तमुस्रामिन्द्रं न रेजमानमग्निं गीर्भिर्नमोभिराक्र्णुध्वम ।
आ यं विप्रासो मतिभिर्ग्र्णन्ति जातवेदसंजुह्वं सहानाम ॥
सं यस्मिन विश्वा वसूनि जग्मुर्वाजे नाश्वाःसप्तीवन्त एवैः ।
अस्मे ऊतीरिन्द्रवाततमा अर्वाचीनाग्न आ कर्णुष्व ॥
 
अधा हयग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ ।
तं ते देवासो अनु केतमायन्नधावर्धन्त परथमासूमाः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६" इत्यस्माद् प्रतिप्राप्तम्