"ऋग्वेदः सूक्तं १०.७" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
सवस्ति नो दिवो अग्ने पर्थिव्या विश्वायुर्धेहि यजथाय देव |
सचेमहि तव दस्म परकेतैरुरुष्या ण उरुभिर्देवशंसैः ॥
इमा अग्ने मतयस्तुभ्यं जाता गोभिरश्वैरभि गर्णन्तिरधः |
यदा ते मर्तो अनु भोगमानड वसो दधानोमतिभिः सुजात ॥
अग्निं मन्ये पितरमग्निमापिमग्निं भरातरं सदमित्सखायम |
अग्नेरनीकं बर्हतः सपर्यं दिवि शुक्रंयजतं सूर्यस्य ॥
 
सिध्रा अग्ने धियो अस्मे सनुत्रीर्यं तरायसे दम आनित्यहोता |
रतवा स रोहिदश्वः पुरुक्षुर्द्युभिरस्माहभिर्वाममस्तु ॥
दयुभिर्हितं मित्रमिव परयोगं परत्नं रत्विजमध्वरस्यजारम |
बाहुभ्यामग्निमायवो.अजनन्त विक्षु होतारं नयसादयन्त ॥
सवयं यजस्व दिवि देव देवान किं ते पाकः कर्णवदप्रचेताः |
यथायज रतुभिर्देव देवानेवा यजस्वतन्वं सुजात ॥
 
भवा नो अग्ने.अवितोत गोपा भवा वयस्क्र्दुत नोवयोधाः |
रास्वा च नः सुमहो हव्यदातिं तरास्वोत नस्तन्वो अप्रयुछन ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७" इत्यस्माद् प्रतिप्राप्तम्