"ऋग्वेदः सूक्तं १०.७" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
सवस्तिस्वस्ति नो दिवो अग्ने पर्थिव्यापृथिव्या विश्वायुर्धेहि यजथाय देव ।
सचेमहि तव दस्म परकेतैरुरुष्याप्रकेतैरुरुष्याउरुभिर्देवशंसैःउरुभिर्देव शंसैः ॥१॥
इमा अग्ने मतयस्तुभ्यं जाता गोभिरश्वैरभि गर्णन्तिरधःगृणन्ति राधः
यदा ते मर्तो अनु भोगमानडभोगमानड्वसो वसोदधानो दधानोमतिभिःमतिभिः सुजात ॥२॥
अग्निं मन्ये पितरमग्निमापिमग्निं भरातरंभ्रातरं सदमित्सखायमसदमित्सखायम्
अग्नेरनीकं बर्हतःबृहतः सपर्यं दिवि शुक्रंयजतंशुक्रं यजतं सूर्यस्य ॥३॥
सिध्रा अग्ने धियो अस्मे सनुत्रीर्यं तरायसेत्रायसे दम आनित्यहोताआ नित्यहोता
ऋतावा स रोहिदश्वः पुरुक्षुर्द्युभिरस्मा अहभिर्वाममस्तु ॥४॥
द्युभिर्हितं मित्रमिव प्रयोगं प्रत्नमृत्विजमध्वरस्य जारम् ।
बाहुभ्यामग्निमायवोऽजनन्त विक्षु होतारं न्यसादयन्त ॥५॥
सवयंस्वयं यजस्व दिवि देव देवान किंदेवान्किं ते पाकः कर्णवदप्रचेताःकृणवदप्रचेताः
यथायज रतुभिर्देवऋतुभिर्देव देवानेवा यजस्वतन्वंयजस्व तन्वं सुजात ॥६॥
भवा नो अग्नेऽवितोत गोपा भवा वयस्कृदुत नो वयोधाः ।
रास्वा च नः सुमहो हव्यदातिं तरास्वोतत्रास्वोत नस्तन्वो अप्रयुछनअप्रयुच्छन् ॥७॥
 
सिध्रा अग्ने धियो अस्मे सनुत्रीर्यं तरायसे दम आनित्यहोता ।
रतवा स रोहिदश्वः पुरुक्षुर्द्युभिरस्माहभिर्वाममस्तु ॥
दयुभिर्हितं मित्रमिव परयोगं परत्नं रत्विजमध्वरस्यजारम ।
बाहुभ्यामग्निमायवो.अजनन्त विक्षु होतारं नयसादयन्त ॥
सवयं यजस्व दिवि देव देवान किं ते पाकः कर्णवदप्रचेताः ।
यथायज रतुभिर्देव देवानेवा यजस्वतन्वं सुजात ॥
 
भवा नो अग्ने.अवितोत गोपा भवा वयस्क्र्दुत नोवयोधाः ।
रास्वा च नः सुमहो हव्यदातिं तरास्वोत नस्तन्वो अप्रयुछन ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७" इत्यस्माद् प्रतिप्राप्तम्