"ऋग्वेदः सूक्तं १.११८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २०६:
 
{{ऋग्वेदः मण्डल १}}
 
== ==
{{टिप्पणी|
यद्यपि अश्विनोः रथस्य उल्लेखः ऋचासु सार्वत्रिकरूपेण अस्ति, किन्तु पुराणेषु अस्य उल्लेखं नास्ति। कर्मकाण्डे अग्निचयनकाले श्वेताश्वः प्रातःप्रवर्ग्ये चित्याः परिक्रमणं करोति एवं कृष्णाश्वः सायंप्रवर्ग्ये। अन्ततः, एकः कालः भवति यस्मिन् श्वेत एवं कृष्णाश्वयोः युग्मं भवति। सायंप्रवर्ग्ये अध्वर्युसंज्ञकः ऋत्विजः कृष्णाश्वस्य मार्गदर्शकः अस्ति। प्रातः प्रवर्ग्ये - - - -। यथा ब्राह्मणेषु कथितमस्ति, सायंकाले सूर्यः अश्वो भूत्वा आहवनीयसंज्ञके अग्नौ प्रविशति। रात्रिकाले अग्नौ यः प्रकाशः दृश्यते, तस्य कारणं अयमेवास्ति। एवमेव प्रातःकालेपि। अयं अन्वेषणीयमस्ति यत् अयं कृत्यं अश्विनोः वैशिष्ट्यानां व्याख्याने केन प्रकारेण सहायकं भवितुं शक्यते। एकं तथ्यं स्पष्टमस्ति। अश्विनोः योगदानं अग्नेः चित्यां अस्ति।
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११८" इत्यस्माद् प्रतिप्राप्तम्