"तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः ३/प्रपाठकः ०३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">3.3.1
[[File:Dhruvaa.jpg|thumb|ध्रुवा]] [[File:Sruvaa.jpg|thumb|स्रुवा]] [[File:Yajna implements.jpg|thumb|यज्ञपात्राणि]]
<poem><span style="font-size: 14pt; line-height: 200%">3.3.1
 
प्रत्युष्टँ रक्षः प्रत्युष्टा अरातय इत्याह । रक्षसामपहत्यै । अग्नेर्वस्तेजिष्ठेन तेजसा निष्टपामीत्याह मेध्यत्वाय । स्रुचः संमार्ष्टि । स्रुवमग्रे । पुमाँ समेवाभ्यः सँ श्यति मिथुनत्वाय । अथ जुहूम् । अथोपभृतम् । अथ ध्रुवाम् । असौ वै जुहूः १