"तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः १/प्रपाठकः ०६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">1.6.1.1 राजसूयः
 
अनुमत्यै पुरोडाशमष्टाकपालं निर्वपति । ये प्रत्यञ्चः शम्याया अवशीयन्ते । तन्नैरृतमेककपालम् । इयं वा अनुमतिः । इयं निरृतिः । नैरृतेन पूर्वेण प्रचरति । पाप्मानमेव निरृतिं पूर्वां निरवदयते । एककपालो भवति ।
पङ्क्तिः २४९:
अस्यामेव प्रतितिष्ठन्ति ७६ ६
 
</span></poem>