"ऋग्वेदः सूक्तं १.१५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३५:
देवान्देवयते यज ॥१२॥
</span></poem>
== ==
{{सायणभाष्यम्|
इन्द्र सोमम्' इत्यादिकस्य द्वादशर्चस्य चतुर्थस्य सूक्तस्य ऋषिच्छन्दसी पूर्ववत् । यद्यप्येतत्सूक्तं कृत्स्नम् ऋतुदेवताकं तथापि प्रत्यृचम् इन्द्रादिदेवतान्तराणि मिलितानि । तथा च अनुक्रम्यते - ’इन्द्र सोममृतव्यं तत्रैन्द्री मारुती त्वाष्र्यारमग्नेय्यैन्द्री मैत्रावरुणी चतस्रो द्रविणोदस आश्विन्याग्नेय्यृतुदेवताः सर्वत्र इति । विनियोगस्तु स्मार्तो द्रष्टव्यः ॥
 
 
इन्द्र॒ सोमं॒ पिब॑ ऋ॒तुना त्वा॑ विश॒न्त्विन्द॑वः ।
 
Line ४८ ⟶ ५०:
 
मत्सरासः । तत्ऽओकसः ॥
 
हे “इन्द्र “ऋतुना सह “सोमं “पिब । “इन्दवः पीयमानाः सोमाः “त्वा त्वाम् “आ “विशन्तु । कीदृशाः । 'मत्सरासः तृप्तिकराः “तदोकसः तन्निवासाः । सर्वदा त्वदुदरस्थायिन इत्यर्थः ॥ इन्द्र । षाष्ठिकम् आमन्त्रिताद्युदात्तत्वम् । सोमम् । अर्तिस्तुसु° ' ( उ. सू. १. १३७ ) इत्यादिना मन् । नित्त्वादाद्युदात्तः । पिब ' पिबा मित्रस्य ' (ऋ. सं. १, १४, १०) इत्यत्रोक्तम् । अस्य आ त्वा विशन्तु इत्युत्तरवाक्यगताख्यातार्थेन सह समुच्चयार्थश्चशब्दो लुप्तः । अतः ‘चादिलोपे विभाषा' (पा. सू. ८. १. ६३ ) इतीयं प्रथमा तिङ्विभक्तिर्न निहन्यते । विशन्त्विति चलोपसाम्येऽपि द्वितीयत्वात् निहन्यते एव । संहितायाम् ‘ आद्गुणः' इति प्राप्तस्य गुणस्य ‘ऋत्यकः ' ( पा. सू. ६. १. १२८) इति शाकल्यमते प्रकृतिभावादभावः । इन्दवः । प्र वो भ्रियन्ते ' (ऋ. सं. १. १४. ४ ) इत्यत्रोक्तम् । मत्सरासः । तत्रैवोक्तम् ।' आज्जसेरसुक्' (पा. सू. ७. १. ५० ) इति असुक् । तदोकसः । तदेव ओकः स्थानं येषां ते तथोक्ताः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
 
 
Line ६१ ⟶ ६५:
 
यूयम् । हि । स्थ । सुऽदानवः ॥
 
हे "मरुतः "ऋतुना सह "पोत्रात् पोतृनामकस्य ऋत्विजः पात्रात् सोमं "पिबत । ततोऽस्मदीयं "यज्ञं “पुनीतन शोधयत । हे "सुदानवः शोभनदातारो मरुतः "हि यस्मात् "यूयं “स्थ युष्माकं शोधयितृत्वं प्रसिद्धं तस्मात् शोधयतेत्यर्थः ॥ पिबत । अत्र तिङोऽदुपदेशात् शपः परत्वात् लसार्वधातुकानुदात्तत्वम् । धातुस्वरः । पूर्वामन्त्रितस्य अविद्यमानवत्त्वेन पदादपरत्वात् निघाताभावः । पूर्ववत् प्रकृतिभावः । पोत्रात् । पोतुः संबन्धि पात्रं पोत्रम् । तस्येदम् ' ( पा. सू. ४. ३. १२० ) इति अण् । ‘तद्धितेष्वचामादेः ' ( पा. सू. ७. २. ११७ ) इति प्राप्ता वृद्धिः सर्वे विधयश्छन्दसि विकल्प्यन्ते' (परिभा. ३५) इति न भवति । ननु एवमन्त्यस्य ऋकारस्य ‘अचो ञ्णिति' (पा. सू. ७. २. ११५) इति वृद्धिः प्राप्नोति । त्वाष्ट्रो जागत इत्यत्र हि ‘विप्रतिषेधे परं कार्यम्' ( पा. सू. १. ४. २ ) इति परया आदिवृद्ध्यान्त्योपधालक्षणा वृद्धिर्बाध्यते इत्युक्तम् । इह तु परस्या आदिवृद्धेश्छान्दसत्वेन निवृत्तत्वात् अन्त्यवृद्धिः प्राप्नोत्येवेति । एवं तर्हि अत्रापि आदिवृद्धिः औकारः क्रियताम् । तस्य तु छान्दसः ओकारो भविष्यति । पुनीतन। ‘पूञ् पवने ' । लोट् ।' लोटो लङ्वत्' ( पा. सू. ३. ४. ८५) इति लाङ्वद्भावात् तस्य ' तस्थस्थमिपाम् ' ( पा. सू. ३. ४. १०१ ) इति तादेशः। ‘क्र्यादिभ्यः श्ना । ‘ई हल्यघोः ' (पा. सू. ६. ४. ११३) इति ईकारः । ‘तप्तनप्तनथनाश्च' (पा. सू. ७. १. ४५) इति तनादेशः । ‘प्वादीनां ह्रस्वः' (पा. सू. ७. ३. ८० ) इति ह्रस्वः । प्रत्ययद्वयस्यापि ' सार्वधातुकमपित्' (पा. सू. १. २. ४ ) इति ङित्त्वात् स्वस्वपूर्वयोः इकोर्गुणाभावः । यूयम् । युष्मदः परस्य जसः ‘ङेप्रथमयोरम् ' ( पा. सू. ७. १. २८) इति अमादेशः । ‘न विभक्तौ तुस्माः ' (पा. सू. १. ३. ४ ) इति मकारस्य इत्संज्ञाप्रतिषेधः । यूयवयौ जसि' (पा. सू. ७. २. ९३ ) इति मपर्यन्तस्य यूयादेशः । शेषे लोपः । अत्र यूयादेशात् प्रागेव अन्तरङ्गत्वात् प्रातिपदिकस्यान्तोदात्तत्वम् । शेषनिघातः । ततो यूयादेशः ‘स्थानेऽन्तरतमः' (पा. सू. १. १. ५० ) इति सर्वानुदात्तः । तत्र ‘शेषे लोपः' ( पा. सू. ७. २. ९० ) अन्त्यलोप इति पक्षे पूर्वसवर्णदीर्घत्वं बाधित्वा योऽयम् ' अमि पूर्वः ' ( पा. सू. ६. १. १०७ ) इति प्रातिपदिकान्तेनोदात्तेन सह अनुदात्तस्य सुप एकादेशः सः ‘एकादेश उदात्तनोदात्तः' इत्युदात्तः । टिलोपपक्षे तु उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । स्थ । “अस भुवि '। लटो मध्यमबहुवचनं थ। ‘अदिप्रभृतिभ्यः शपः' इति शपो लुक् । 'श्नसोरल्लोपः' इति अकारलोपः । व्यत्ययेन षस्वम् । ' हि च ' इति निषेधात् “ तिङ्ङतिङः' इति निघातो न भवति । संहितायाम् अन्येषामपि दृश्यते' इति दीर्घत्वम् । अत्र हे सुदानवो यूयं हि स्थ इति विवक्षितम् । सुदानवः । ‘दाभाभ्यां नुः ' ( उ. सू. ३. ३१२ )। सोः प्रादिसमासः । आमन्त्रितनिघातः । अत्र यूयमित्युद्दिश्य सुदानवः स्थ इति न विधीयते येन अनामन्त्रितत्वात् निघातो न स्यात् । किंतु सुदानव इति सिद्धवद्दातृत्वेन संबोध्य तेषु तेषु मारुतसूक्तेषु मरुतां प्रसिद्धात् प्रभावातिशयात् यूयं स्थ इति युष्मच्छब्देन प्रतिनिर्दिश्य पुनीतन इति प्रार्थने पवने तेषां हेतुत्वं हिशब्देनोच्यते ॥
 
 
Line ७४ ⟶ ८०:
 
त्वम् । हि । रत्नऽधाः । असि ॥
 
ग्नाशब्दः स्त्रीवाची । तथा च यास्क आह- मेना ग्ना इति स्त्रीणां मेना मानयन्त्येना ग्ना गच्छन्त्येनाः ' ( निरु. ३. २१ ) इति । ग्ना अस्य सन्तीति भावान् । नेष्टृशब्दोऽत्र त्वष्टारं देवमाह; कस्मिंश्चित् देवसत्रे नेष्टृत्वेन त्वष्टुर्वृत्तत्वात् । हे "ग्नावः पत्नीयुक्त "नेष्टः त्वष्टः "नः अस्मदीयं "यज्ञम् “अभि "गृणीहि अभितो देवानां समीपे स्तुहि । “ऋतुना सह त्वं सोमं "पिब । "हि यस्मात् "त्वं रत्नधाः असि रत्नानां दातासि दाता भवसि तस्मात् सोमं पातुमर्हसीत्यर्थः ॥ अभि ।' उपसर्गाश्चाभिवर्जम् ' (फि. सू. ८१ ) इति पर्युदासात् अभेः अन्तोदात्तत्वम् । गृणीहि । गॄ शब्दे ' । लोटि सिपो हिः । ‘क्र्यादिभ्यः श्ना' । हेर्ङित्त्वात् ‘ई हल्यघोः इति ईत्वम् । श्नाप्रत्ययस्य ङित्त्वाद्गुणाभावः । प्वादीनां ह्रस्वः' । “तिङ्ङतिङः' इति निघातः । ग्ना अस्य सन्तीति मतुप् । व्यत्ययेन वत्वम् । संबुद्वौ ' मतुवसो रुः' इति रुत्वम् । विसर्गः । पादादित्वेन आमन्त्रितनिघाताभावात् षाष्ठिकम् आमन्त्रिताद्युदात्तत्वम् । ग्नाव इत्यस्य विशेषणतया विशेषवचनत्वात् ' नामन्त्रिते समानाधिकरणे इति निषेधाभावात् अविद्यमानवत्त्वेन उतरस्य नेष्टृशब्दस्य षाष्ठिकमाद्युदात्तत्वम् । पिब । शपः पित्त्वात् धातुस्वरः । पूर्वयोरामन्त्रितयोरविद्यमानवत्त्वेन निघाताभावः । रत्नानि दधातीति रत्नधाः । ‘क्विप् च ' इति क्विप् । धातुस्वरः । समासे कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते । असि । सिपः पित्त्वात् धातुस्वरः । ‘तिङ्ङतिङः' इति निघातो न भवति ‘हि च ' इति प्रतिषेधात् ॥
 
 
Line ८७ ⟶ ९५:
 
परि । भूष । पिब । ऋतुना ॥
 
हे "अग्ने "देवान् "इह अस्मिन् कर्मणि "आ "वह । ततः "योनिषु स्थानेषु "त्रिषु सवनेषु "सादय देवानुपवेशय । ततस्तान् "परि "भूष अलंकुरु । "ऋतुना सह त्वं सोमं पिब ॥ ‘अग्ने देवान् ' इत्ययं पादो गतः । योनिषु । ‘यु मिश्रणे । ' वहिश्रि° ' ( उ. सू. ४. ४९१ ) इत्यादिना निप्रत्ययः । नित्त्वादाद्युदात्तः । त्रिषु । ‘षट्त्रिचतुर्भ्यो हलादिः ' ( पा. सू. ६. १. १७९ ) इति विभक्तेरुदात्तत्वम् ।' भूष अलंकारे'। तिङ्ङतिङः' इति निघातः । पिब ऋतुना । गतौ ॥
 
 
Line १०० ⟶ ११०:
 
तव । इत् । हि । सख्यम् । अस्तृतम् ॥
 
हे “इन्द्र “ब्राह्मणात् ब्राह्मणाच्छंसिसंबद्धात् "राधसः धनभूतात् पात्रात् "सोमं "पिब । किं कृत्वा । “ऋतूननु ऋतुदेवाननुसृत्य । ऋतवोऽपि पिबन्त्वित्यर्थः । “हि यस्मात् “तवेत् तव "सख्यम् "अस्तृतम् ऋतूनामविच्छिन्नं तस्मात् ऋतुभिः सह पानं युक्तम् ॥ ब्राह्मणात् । ब्रह्मशब्देनात्र ब्रह्मवर्गे द्वितीयो ब्राह्मणाच्छंसी कथ्यते । स च पुंलिङ्गे शेषनिघातेन अनुदात्तादिः । तस्य संबन्ध्युत्तष्टश्चमसः । स च तस्यैव अवयववत् नियत इत्यवयवविवक्षायाम् “ अनुदात्तादेरञ् ' ( पा. सू. ४. २. ४४ )। तेन ञित्त्वादाद्युदात्तः चमसपरोऽत्र ब्राह्मणशब्दः । राधसः । ‘सर्वधातुभ्योऽसुन्' । नित्त्वादाद्युदात्तः । पिब । पादादित्वादाद्युदात्तत्वम् । ‘द्व्यचोऽतस्तिङः' इति दीर्घत्वम् । ऋतूँरनु इत्यत्र ‘दीर्घादटि समानपादे ' इति नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वा ' ( पा. सू. ८. ३. २ ) इति ऊकारस्य अनुनासिकत्वम् । तव । युष्मदस्मद्यां प ङसोऽश्' (पा. सू. ७. १. २७) । शित्त्वात् सर्वादेशः । ‘तवममौ ङसि' इति तवादेशः । ‘युष्मदस्मदोर्ङसि' इत्याद्युदात्तत्वम् । सख्यम् । सख्युः कर्म सख्यम् । ‘सख्युर्यः । “यस्य ' इति लोपः । प्रत्ययस्वरः । अस्तृतम् । स्तृणातेः हिंसार्थस्य क्तः । नञ्समासः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
 
 
Line ११३ ⟶ १२५:
 
ऋतुना । यज्ञम् । आशाथे इति ॥
 
हे “धृतव्रता स्वीकृतकर्माणौ "मित्रावरुणा हे मित्रनामकवरुणनामकौ देवौ "युवम् उभौ युवाम् “ऋतुना सहास्मदीयं "यज्ञम् "आशाथे व्याप्नुथः। कीदृशं यज्ञम् । "दक्षं प्रवृद्धं "दूळभं दुर्दहं शत्रुभिर्दग्धुं विनाशयितुमशक्यमित्यर्थः ॥ युवम् । प्रथमाद्विवचनस्य ङेप्रथमयोरम्' ( पा. सू. ७. १. २८) इति अमादेशः । ‘युवावौ द्विवचने' (पा. सू. ७. २. ९२) इति मपर्यन्तस्य युवादेशः । ‘शेषे लोपः' इति टिलोपः अन्त्यलोपो वा । अमि पूर्वत्वम् । भाषायामेव हि आत्वम् । टिलोपपक्षे उदात्तनिवृत्तिस्वरेण अम उदात्तत्वम् । अन्त्यलोपपक्षे एकादेश उदात्तः । दक्षम् । ‘दक्ष वृद्धौ' । दक्षन्त्यनेनेति करणे घञ् । एवं हि पुंलिङ्गत्वनियमः अन्यस्यानियम इति नपुंसकत्वम् । धृतव्रता मित्रावरुणा । धृतानि व्रतानि याभ्यां तौ धृतव्रतौ । मित्रश्च वरुणश्च मित्रावरुणौ । उभयत्र ‘सुपां सुलुक्' इत्यादिना विभक्तेः आकारः। मित्रशब्दस्य ‘देवताद्वन्द्वे च' इति अनङादेशः । प्रथमस्य आमन्त्रितनिघातः। द्वितीयस्य पादादित्वादाद्युदात्तत्वम् । संहितायां छान्दसं ह्रस्वत्वम् । दूळभम् । ‘दह भस्मीकरणे'। दुःखेन दह्यते इति दुर्दहम् । ‘ईषःद्दुःसुषु ' ( पा. सू. ३. ३. १२६ ) इत्यादिना दुर्युपपदे दग्धेः खल् । “व्यत्ययो बहुलम्' इति उकारस्य ऊकारो रेफस्य लोपो दकारस्य डकारो हकारस्य च भकारः । ‘लिति' इति प्रत्ययात्पूर्वमुदात्तत्वम् । कृदुत्तरपदत्वेन स एव शिष्यते । आशाथे । “ अशू व्याप्तौ । ‘छन्दसि लुङ्लङलिटः' इति वर्तमाने लिट्। मध्यमद्विवचनम् आथाम् । टेः एत्वम् । अत आदेः ' ( पा. सू. ७. ४. ७० ) इत्यभ्यासस्य दीर्घः । ‘अश्नोतेश्च ' ( पा. सू. ७. ४. ७२ ) इति प्राप्तो नुडागमः अनित्यमागमशासनम् ' इति निवर्तते ॥ ॥ २८ ॥
 
 
Line १२६ ⟶ १४०:
 
यज्ञेषु । देवम् । ईळते ॥
 
“अध्वरे अग्निष्टोमे प्रकृतिरूपे "यज्ञेषु विकृतिरूपेषु उक्थ्यादिषु च "देवम् अग्निम् “ईळते ऋत्विजः स्तुवन्ति । कीदृशा ऋत्विजः । "द्रविणसः धनार्थिनः “ग्रावहस्तासः अभिषवसाधनपाषाणधारिणः । कीदृशं देवम् । "द्रविणोदाः धनप्रदम् । यद्वा । धनप्रदोऽग्निः सोमं पिबत्विति शेषः। तमेतं मन्त्रं यास्क एवं निर्वक्ति - द्रविणोदाः कस्माद्धनं द्रविणमुच्यते यदेनदभिद्रवन्ति बलं वा द्रविणं यदेनेनाभिद्रवन्ति तस्य दाता द्रविणोदास्तस्यैषा भवति । द्रविणोदा द्रविणसः' ( निरु. ८. १२) इत्यादि । सोऽयं यास्कोक्तो निर्वचनप्रपञ्चः तस्मिन्नेव ग्रन्थेऽवगन्तव्यः । द्रविणोदाः । ‘द्रुदक्षिभ्यामिनन् ' (उ. सू. २. २०८)। नित्त्वादाद्युदात्तो द्रविणशब्दः । तद्ददातीति द्रविणोदाः । ‘क्विप् च ' इति क्विप् । पूर्वपदस्य सकारोपजनश्छान्दसः । रुत्वोत्वे । कृदुत्तरपदप्रकृतिस्वरत्वम् । देवविशेषणत्वेन एकवाक्यतापक्षे द्वितीयायाः स्वादेशः । अथवा द्रविणमात्मन इच्छन्ति द्रविणस्यन्ति । ‘सुप आत्मनः क्यच्' । ‘सर्वप्रातिपदिकेभ्यो लालसायां सुग्वक्तव्यः ' ( पा. म. ७. १. ५१. २ ) इति क्यचि परतः सुगागमः । द्रविणस्यतेः संपदादित्वात् । भावे क्विप् । ‘अतो लोपः' । ‘कौ लुप्तं न स्थानिवद्भवति' (पा. म. १. १.५८. २) इति तस्य स्थानिवत्त्वप्रतिषेधात् यलोपः । एवं द्रविणस्शब्दो धनेच्छावचनः । द्रविणेच्छां दस्यति यथेष्टधनप्रदानेन उपक्षपयतीत्यर्थे ' दसु उपक्षये ' इत्यस्मात् अन्तर्भावितण्यर्थात् ' क्विप् च ' इति क्विप् । एवं द्रविणोदः शब्दः सकारान्तो भवति । तथा द्रविणोदसाः प्रवादा भवन्ति' (निरु. ८. २) इति नैरुक्तो व्यवहार उपपद्यते । अतो द्रविणोदस्शब्दो भिन्नवाक्यत्वे स्वार्थे प्रथमा; एकवाक्यत्वे तु व्यत्ययेन द्वितीयार्थो भवति । द्रविणस इत्यत्रापि वाक्यभेदपक्षे द्रविणसः सोमस्य इत्यर्थे सकारोपजनश्छान्दसः । आद्युदात्तत्वं तु नियमेन स्थितम् । ऋत्विग्विशेषणत्वेन एकवाक्यत्वपक्षे तु क्यजन्तात् क्विप् । अतो लोपादि पूर्ववत् । अत्र तु पक्षे क्यचः चित्त्वेन अन्तोदात्तत्वे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । ग्रावयुक्ता हस्ता येषां ते ग्रावहस्तासः । ‘आज्जसेरसुक्' । ग्रावशब्दो वृषादित्वादाद्युदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अध्वरे। न विद्यते ध्वरो हिंसा यस्मिन् । नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । ईळते । अनुदात्तेस्वात् आत्मनेपदम् । ‘अदिप्रभृतिभ्यः' इति शपो लुक् । झस्य अदादेशः ।।
 
 
Line १३९ ⟶ १५५:
 
देवेषु । ता । वनामहे ॥
 
“द्रविणोदाः देवः "नः अस्मभ्यं "वसूनि धनानि "ददातु "यानि धनानि “शृण्विरे हविरुपयुक्तत्वेन श्रूयन्ते । “ता तानि च सर्वाणि धनानि "देवेषु निमित्तभूतेषु "वनामहे संभजामः । धनैर्देवान् यष्टुं तानि स्वीकुर्म इत्यर्थः ॥ द्रविणोदाः । गतम् । वसूनि । शृस्वृस्निहि° ' ( उ. सू. १, १० ) इत्यादिना उप्रत्ययः । ‘नित्' इत्यनुवृत्तेः आद्युदात्तः । श्रृण्विरे । ‘श्रु श्रवणे'। ‘छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लिट् । झ इरेच् ( पा. सू. ३. ४. ८१ )। ‘छन्दस्युभयथा ' इति सार्वधातुकत्वे व्यत्ययेन श्नुः, तत्संनियोगेन शृभावश्च । उवङि प्राप्ते “ हुश्नुवोः सार्वधातुके' ( पा. सू. ६. ४. ८७ ) इति यणादेशः । ‘चितः' इत्यन्तोदात्तत्वम् । “यद्वृत्तान्नित्यम्' इति निघातप्रतिषेधः । ता । ‘शेश्छन्दसि बहुलम् ' इति शेर्लोपः । ‘नलोपः प्रातिपदिकान्तस्य ' ( पा. सू. ८. २. ७ ) इति नलोपः । वनामहे । ‘वन पण संभक्तौ ' । व्यत्ययेनात्मनेपदम् ॥
 
 
Line १५२ ⟶ १७०:
 
नेष्ट्रात् । ऋतुऽभिः । इष्यत ॥
 
"द्रविणोदः देवः “ऋतुभिः सह "नेष्ट्रात् नेष्टृसंबन्धिपात्रात् “पिपीषति सोमं पातुमिच्छति । ततो हे ऋत्विजः “इष्यत होमस्थाने गच्छत। गत्वा च "जुहोत होमं कुरुत। हुत्वा “प्र “तिष्ठत “च होमस्थानात् स्थानान्तरं प्रति प्रस्थानमपि कुरुत ॥ द्रविणोदाः । गतम् । पिपीषति । ‘पा पाने ' । पातुमिच्छतीति सन् । छान्दस ईकारः। ‘तिङ्ङतिङः' इति निघातः । जुहोत । लोण्मध्यमबहुवचनम् । तस्य लङ्वद्भावात् तादेशः । तस्य ‘तप्तनप्तनथनाश्च ' इति तबादेशः । तस्य पित्त्वाद्गुणः । ‘अभ्यस्तानामादिः ' इत्यनुवृत्तौ ‘अनुदात्ते च ' ( पा. सू. ६. १. १९०) इत्याद्युदात्तत्वे प्राप्ते भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वं पिति' (पा. सू. ६. १. १९२ ) इति ओकार उदात्तः । तिष्ठत । ‘ष्ठा गतिनिवृत्तौ । लोण्मध्यमबहुवचनस्य थस्य लङ्वद्भावात् तादेशः । शपि ' पाघ्राध्मा ०' इत्यादिना तिष्ठादेशः । ‘समवप्रविभ्यः स्थः' ( पा. सू. १. ३. २२) इत्यात्मनेपदं न भवति; तत्रानुवृत्तस्य निर्दिष्टग्रहणस्य आनन्तर्यार्थत्वात् अत्र चशब्देन व्यवधानात् । ‘ते प्राग्धातोः' (पा. सू. १. ४. ८०) इत्युपसर्ग वेन प्राक्प्रयोक्तव्यस्यापि प्रशब्दस्य ‘व्यवहिताश्च ' ( पा. सू. १. ४. ८२.) इति छन्दसि व्यवहितप्रयोगः । अत्र चशब्दो जुहोत इति पूर्वेण सह समुच्चयार्थः, न पुनः इष्यत इत्युत्तरेण । तेन अप्रथमत्वात् ‘चवायोगे प्रथमा' (पा. सू. ८. १. ५९ ) इति निषेधाभावात् ‘तिङ्ङतिङः' इति निघातः। नेष्ट्रात् ।' पोत्राद्यज्ञं पुनीतन' ( ऋ. सं. १. १५. २ ) इत्यत्र पोत्रशब्दे यदुक्तं तदत्र द्रष्टव्यम् । इष्यत । इष गतौ । लोण्मध्यमबहुवचनम् ॥
 
 
Line १६५ ⟶ १८५:
 
अध । स्म । नः । ददिः । भव ॥
 
हे “द्रविणोदः देव “यत् यस्मात् कारणात् "ऋतुभिः सह “त्वां “यजामहे । अध इत्ययं निपातस्तच्छब्दार्थः । तस्मात् कारणात् “नः अस्मभ्यं “ददिः धनस्य दाता “भव “स्म अवश्यं भव । “तुरीयं चतुर्णां पूरणम् ॥ तुरीयम् ।' चतुरश्छयतावाद्यक्षरलोपश्च' ( पा. सू. ५. २. ५१. १ ) इति छप्रत्ययः । तस्य प्रत्ययस्वरेणोदात्तात् प्रागेव ‘आयनेयी' ( पा. सू. ७. १. २ ) इत्यादिना ईयादेशः । ‘आयनादिषूपदेशिवद्वचनं स्वरसिद्ध्यर्थम् ' ( पा. सू. ७. १. २. १ ) इति वचनात् कृते आदेशे प्रत्ययस्वरेण इकार उदात्तः । द्रविणोदः । उक्तम् । पादादित्वात् आमन्त्रिताद्युदात्तत्वम् । यजामहे । अत्र शपः पित्त्वेन तिङश्च लसार्वधातुकस्वरेण धातुस्वर एव । पूर्वस्य आमन्त्रितस्य अविद्यमानत्त्वात् यद्वृत्तयोगाद्वा न निघातः । व्यवहितयोगेऽपि स निषेध इत्युक्तम् । अध । छान्दसो धकारः । स्म । चादिरनुदात्तः । संहितायां निपातस्य च ' (पा. सू. ६. ३. १३६ ) इति दीर्घः । ददिः । ‘डुदाञ् दाने । “आदृगमहनजनः किकिनौ लिट् च ' ( पा. सू. ३. २. १७१ ) इति किप्रत्ययः । लिड्वद्भावात् द्विर्वचनादि। ‘आतो लोप इटि च ' ( पा. सू. ६. ४. ६४ ) इति आकारलोपः । प्रत्ययस्वरः ॥
 
 
Line १७८ ⟶ २००:
 
ऋतुना । यज्ञऽवाहसा ॥
 
हे अश्विनौ “मधु माधुर्योपेतं सोमं “पिबतम् । कीदृशौ । "दीद्यग्नी द्योतमानाहवनीयाद्यग्नियुक्तौ “शुचिव्रता शुद्धकर्माणौ “ऋतुना ऋतुदेवतया सह “यज्ञवाहसा यज्ञस्य निर्वाहकौ ॥ अश्विना । संबोधनद्विवचनस्य ‘सुपां सुलुक् ' इति आकारः । आमन्त्रिताद्युदात्तः । पिबतम् । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते । मधु ।' फलिपाटि° ' ( उ. सू. १. १८) इत्यादिना उप्रत्ययः । नित्' इत्यनुवृत्तेः नित्त्वादाद्युदात्तः । दीद्यग्नी ।' दिवु क्रीडादौ । ‘अन्येभ्योऽपि दृश्यन्ते ' ( पा. सू. ३. २. ७५ ) इति विच् । वेरपृक्तलोपात् वलि लोपो बलीयानिति प्रथमवकारस्य लोपः ( पा. सू. ६. १. ६६-६७ )। प्रथमं प्रत्ययलोपे हि ‘वर्णाश्रयविधौ प्रत्ययलक्षणं नास्ति' ( परिभा. २१ ) इति निषेधात् वलि लोपो न स्यात् । छान्दसं द्विर्वचनम् । तुजादित्वात् अभ्यासस्य दीर्घत्वम् । यङ्लुगन्ताद्वा संज्ञापूर्वको विधिरनित्यः' (परिभा. ९३. १.) इत्यभ्यासस्य गुणाभावः। दीदिरग्निर्ययोस्तौ दीद्यग्नी । आमन्त्रिताद्युदात्तत्वम् । पादादित्वात् न निघातः । शुचिव्रता। शुचि व्रतं ययोस्तौ । ‘सुपां सुलुक् ' इति आकारः । दीद्यग्निशब्दस्य सामान्यवचनत्वेन ' नामन्त्रिते॰ ' इति अविद्यमानवत्त्वप्रतिषेधात् आष्टमिकनिघातत्वम् । पूर्वस्य पराङ्गवद्भावाद्वा ऐकस्वर्यम् । यज्ञवाहसा । ‘वह प्रापणे '। यज्ञं वहतः इति यज्ञवाहसौ ।' बहिहाधाञ्भ्यश्छन्दसि ' ( उ. सू. ४. ६६० ) इति असुन्। तत्र हि ‘ गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' ( उ. सू. ४. ६६६) इति वचनात् सोपपदानामपि भवति इत्युक्तम् । णित्' इत्यनुवृत्तेः उपधावृद्धिः । ‘सुपां सुलुक्' ' इत्यादिना विभक्तेः आकारः । आमन्त्रितनिघातः । असामर्थ्यात् पूर्वस्य न पराङ्गवद्भावः ॥
 
 
Line १९२ ⟶ २१६:
देवान् । देवऽयते । यज ॥
 
हे "सन्त्य फलप्रदाग्निदेव “गार्हपत्येन गृहपतिसंबन्धिना रूपेण युक्तः सन् “ऋतुना ऋतुदेवेन सह “यज्ञनीः यज्ञस्य निर्वाहकः “असि । तस्मात् त्वं “देवयते देवविषयकामनायुक्ताय यजमानाय "देवान् "यज ॥ गार्हपत्येन । 'गृहपतिना संयुक्ते ञ्यः' (पा. सू. ४. ४. ९०)। 'यस्य' इति लोपः । ञित्त्वात् आदिवृद्धिः आद्युदात्तत्वं च । गृहपतित्वमित्यर्थे ' पत्यन्तपुरोहितादिभ्यः' (पा. सू. ५. १. १२८ ) इति यकि तु अन्तोदात्तत्वं स्यात् । सन्त्य सनने भव । ‘षणु दाने '। ' क्तिच्क्तौ च ' इति क्तिच् । न क्तिचि दीर्घश्च' ( पा. सू. ६. ४. ३९ ) इति दीर्घनलोपाभावः । ‘भवे छन्दसि' (पा. सू. ४ ४. ११० ) इति यत् ; ‘तत्र साधुः ' ( पा. सू. ४. ४. ९८ ) इति वा । निघातः । यज्ञं नयतीति यज्ञनीः ।' सत्सूद्विष° ' इत्यादिना क्विप् । कृदुत्तरपदप्रकृतिस्वरः । देवयते । देवानात्मन इच्छतीति देवयन् । तस्मै । ‘क्यचि च ' इति ईत्वं न भवति ' न च्छन्दस्यपुत्रस्य ' इति निषेधात्। 'अश्वाघस्य' ( पा. सू. ७. ४. ३७) इति आत्वविधानात् ईत्वनिषेधे प्राप्तस्य दीर्घस्याप्येष निषेध इत्युक्तम् । ‘शतुरनुमो नद्यजादी ' इति विभक्तेरुदात्तत्वम् । अत्र क्यचश्चित्वादन्तोदात्तत्वम् । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण उभयोः क्यचा सह एकादेशे ‘ एकादेश उदात्तेनोदात्तः' इत्युदात्तः । तस्मादन्तोदात्तत्वात् परस्या विभक्तेः ‘शतुरनुमो नद्यजादी' इत्युदात्तत्वम् ॥ ॥ २९॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५" इत्यस्माद् प्रतिप्राप्तम्