"ऋग्वेदः सूक्तं ४.१५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
 
<poem><span style="font-size: 14pt; line-height:200%">
 
<div class="verse">
<pre>
अग्निर्होता नो अध्वरे वाजी सन्परि णीयते ।
देवो देवेषु यज्ञियः ॥१॥
Line ३३ ⟶ ३१:
दीर्घायुषं कृणोतन ॥१०॥
 
</prespan></poem>
{{सायणभाष्यम्|
</div>
अ॒ग्निर्होता॑ नो अध्व॒रे वा॒जी सन्परि॑ णीयते ।
 
दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ॥१
 
अ॒ग्निः । होता॑ । नः॒ । अ॒ध्व॒रे । वा॒जी । सन् । परि॑ । नी॒य॒ते॒ ।
 
दे॒वः । दे॒वेषु॑ । य॒ज्ञियः॑ ॥
 
अग्निः । होता । नः । अध्वरे । वाजी । सन् । परि । नीयते ।
 
देवः । देवेषु । यज्ञियः ॥
 
 
 
परि॑ त्रिवि॒ष्ट्य॑ध्व॒रं यात्य॒ग्नी र॒थीरि॑व ।
 
आ दे॒वेषु॒ प्रयो॒ दध॑त् ॥२
 
परि॑ । त्रि॒ऽवि॒ष्टि । अ॒ध्व॒रम् । याति॑ । अ॒ग्निः । र॒थीःऽइ॑व ।
 
आ । दे॒वेषु॑ । प्रयः॑ । दध॑त् ॥
 
परि । त्रिऽविष्टि । अध्वरम् । याति । अग्निः । रथीःऽइव ।
 
आ । देवेषु । प्रयः । दधत् ॥
 
 
 
परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् ।
 
दध॒द्रत्ना॑नि दा॒शुषे॑ ॥३
 
परि॑ । वाज॑ऽपतिः । क॒विः । अ॒ग्निः । ह॒व्यानि॑ । अ॒क्र॒मी॒त् ।
 
दध॑त् । रत्ना॑नि । दा॒शुषे॑ ॥
 
परि । वाजऽपतिः । कविः । अग्निः । हव्यानि । अक्रमीत् ।
 
दधत् । रत्नानि । दाशुषे ॥
 
 
 
अ॒यं यः सृंज॑ये पु॒रो दै॑ववा॒ते स॑मि॒ध्यते॑ ।
 
द्यु॒माँ अ॑मित्र॒दंभ॑नः ॥४
 
अ॒यम् । यः । सृञ्ज॑ये । पु॒रः । दै॒व॒ऽवा॒ते । स॒म्ऽइ॒ध्यते॑ ।
 
द्यु॒ऽमान् । अ॒मि॒त्र॒ऽदम्भ॑नः ॥
 
अयम् । यः । सृञ्जये । पुरः । दैवऽवाते । सम्ऽइध्यते ।
 
द्युऽमान् । अमित्रऽदम्भनः ॥
 
 
 
अस्य॑ घा वी॒र ईव॑तो॒ऽग्नेरी॑शीत॒ मर्त्यः॑ ।
 
ति॒ग्मजं॑भस्य मी॒ळ्हुषः॑ ॥५
 
अस्य॑ । घ॒ । वी॒रः । ईव॑तः । अ॒ग्नेः । ई॒शी॒त॒ । मर्त्यः॑ ।
 
ति॒ग्मऽज॑म्भस्य । मी॒ळ्हुषः॑ ॥
 
अस्य । घ । वीरः । ईवतः । अग्नेः । ईशीत । मर्त्यः ।
 
तिग्मऽजम्भस्य । मीळ्हुषः ॥
 
 
 
तमर्वं॑तं॒ न सा॑न॒सिम॑रु॒षं न दि॒वः शिशुं॑ ।
 
म॒र्मृ॒ज्यंते॑ दि॒वेदि॑वे ॥६
 
तम् । अर्व॑न्तम् । न । सा॒न॒सिम् । अ॒रु॒षम् । न । दि॒वः । शिशु॑म् ।
 
म॒र्मृ॒ज्यन्ते॑ । दि॒वेऽदि॑वे ॥
 
तम् । अर्वन्तम् । न । सानसिम् । अरुषम् । न । दिवः । शिशुम् ।
 
मर्मृज्यन्ते । दिवेऽदिवे ॥
 
 
 
बोध॒द्यन्मा॒ हरि॑भ्यां कुमा॒रः सा॑हदे॒व्यः ।
 
अच्छा॒ न हू॒त उद॑रं ॥७
 
बोध॑त् । यत् । मा॒ । हरि॑ऽभ्याम् । कु॒मा॒रः । सा॒ह॒ऽदे॒व्यः ।
 
अच्छ॑ । न । हू॒तः । उत् । अ॒र॒म् ॥
 
बोधत् । यत् । मा । हरिऽभ्याम् । कुमारः । साहऽदेव्यः ।
 
अच्छ । न । हूतः । उत् । अरम् ॥
 
 
 
उ॒त त्या य॑ज॒ता हरी॑ कुमा॒रात्सा॑हदे॒व्यात् ।
 
प्रय॑ता स॒द्य आ द॑दे ॥८
 
उ॒त । त्या । य॒ज॒ता । हरी॒ इति॑ । कु॒मा॒रात् । सा॒ह॒ऽदे॒व्यात् ।
 
प्रऽय॑ता । स॒द्यः । आ । द॒दे॒ ॥
 
उत । त्या । यजता । हरी इति । कुमारात् । साहऽदेव्यात् ।
 
प्रऽयता । सद्यः । आ । ददे ॥
 
 
 
ए॒ष वां॑ देवावश्विना कुमा॒रः सा॑हदे॒व्यः ।
 
दी॒र्घायु॑रस्तु॒ सोम॑कः ॥९
 
ए॒षः । वा॒म् । दे॒वौ॒ । अ॒श्वि॒ना॒ । कु॒मा॒रः । सा॒ह॒ऽदे॒व्यः ।
 
दी॒र्घऽआ॑युः । अ॒स्तु॒ । सोम॑कः ॥
 
एषः । वाम् । देवौ । अश्विना । कुमारः । साहऽदेव्यः ।
 
दीर्घऽआयुः । अस्तु । सोमकः ॥
 
 
 
तं यु॒वं दे॑वावश्विना कुमा॒रं सा॑हदे॒व्यं ।
 
दी॒र्घायु॑षं कृणोतन ॥१०
 
तम् । यु॒वम् । दे॒वौ॒ । अ॒श्वि॒ना॒ । कु॒मा॒रम् । सा॒ह॒ऽदे॒व्यम् ।
 
दी॒र्घऽआ॑युषम् । कृ॒णो॒त॒न॒ ॥
 
तम् । युवम् । देवौ । अश्विना । कुमारम् । साहऽदेव्यम् ।
 
दीर्घऽआयुषम् । कृणोतन ॥
 
 
 
}}
{{ऋग्वेदः मण्डल ४}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.१५" इत्यस्माद् प्रतिप्राप्तम्