"ऋग्वेदः सूक्तं ८.४२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
</span></poem>
{{सायणभाष्यम्|
'अस्तभ्नात् ' इति षडृचं द्वादशं सूक्तम् । अर्चनाना ऋषिः काण्वो नाभाको वा ऋषिः । उत्तरे त्वर्चनानाः । आद्यस्तृचस्त्रैष्टुभो वरुणदेवत्यो द्वितीयस्तृच आनुष्टुभोऽश्विदेवताकः । तथा चानुक्रान्तम्--’अस्तभ्नात् षळर्चनाना वा त्रैष्टुभमन्त्यं वा तृचमाश्विनमानुष्टुभमपश्यत्' इति । सूक्तविनियोगो लैङ्गिकः । वारुणे पशौ हविषो याज्या अस्तभ्नात्' इति । सूत्रितं च- अस्तभ्नाद्द्यामसुरो विश्ववेदा इत्यैकादशिनाः' (आश्व. श्रौ. ३. ७) इति । अग्नीषोमप्रणयनेऽप्येषोत्तरा परिधानीया । तथा सूत्रितम्---’अस्तभ्नाद्द्यामसुरो विश्ववेदा इति परिदध्यादुत्तरया वा' (आश्व. श्रौ. ४. १०) इति । एवा वन्दस्व' इत्येषा वारुणे पशौ हविषोऽनुवाक्या । सूत्रितं च - ’एवा वन्दस्व वरुणं बृहन्तं तत्त्वा यामि ब्रह्मणा वन्दमान इति द्वे' ( आश्व. श्रौ, ३. ७ )। सोमप्रवहणे ‘इमां धियम्' इत्येषा परिधानीया । सूत्रितं च-' इमां धियं शिक्षमाणस्य देवेति निहिते परिदध्यात्' (आश्व. श्रौ. ४. ४) इति ॥
 
 
अस्त॑भ्ना॒द्द्यामसु॑रो वि॒श्ववे॑दा॒ अमि॑मीत वरि॒माणं॑ पृथि॒व्याः ।
 
Line ३७ ⟶ ४०:
आ । असीदत् । विश्वा । भुवनानि । सम्ऽराट् । विश्वा । इत् । तानि । वरुणस्य । व्रतानि ॥
 
“विश्ववेदाः विश्वधनः "असुरः बलवान् वरुणः "द्याम् "अस्तभ्नात् । तथा “पृथिव्याः च “वरिमाणं परिमाणम् "अमिमीत चक्रे । एवं निर्मितानि “विश्वा सर्वाणि "भुवनानि "सम्राट् भूत्वा “आसीदत् च अध्यतिष्ठच्च । "वरुणस्य “तानि एतानि “व्रतानि कर्माणि “विश्वेत् विश्वान्येव । अतो वर्णयितुमशक्यानीत्यर्थः ॥
 
 
Line ५१ ⟶ ५५:
सः । नः । शर्म । त्रिऽवरूथम् । वि । यंसत् । पातम् । नः । द्यावापृथिवी इति । उपऽस्थे ॥
 
हे स्तोतः “बृहन्तं महान्तं "वरुणम् "एव एवं "वन्दस्व स्तुहि । "अमृतस्य “गोपां गोपायितारं “धीरं प्राज्ञं वरुणं "नमस्य नमस्कुरु च । "सः वरुणः "नः अस्मभ्यं त्रिवरूथं त्रिस्थानं “शर्म गृहं “वि “यंसत् प्रयच्छतु । "उपस्थे उपस्थाने वर्तमानान् "नः अस्मान् "द्यावापृथिवी द्यावापृथिव्यौ "पातं रक्षतम् ॥
 
 
Line ६५ ⟶ ७०:
यया । अति । विश्वा । दुःऽइता । तरेम । सुऽतर्माणम् । अधि । नावम् । रुहेम ॥
 
हे "देव द्योतमान "वरुण “इमां “धियम् इदं कर्म "शिक्षमाणस्य अनुतिष्ठतो मम "क्रतुं प्रज्ञानं "दक्षं बलं च "सं “शिशाधि तीक्ष्णीकुरु । "यया नावा यज्ञरूपया "विश्वा सर्वाणि "दुरिता दुरितानि “अति “तरेम तां “सुतर्माणं सुष्ठु तारयित्रीं यज्ञरूपां “नावम् "अधि “रुहेम वयमारुहेम । दुःखसागरतरणे हेतुत्वाद्यज्ञो नौरित्यत्र व्यपदिश्यते ॥
 
 
Line ७९ ⟶ ८५:
नासत्या । सोमऽपीतये । नभन्ताम् । अन्यके । समे ॥
 
हे "नासत्या सत्यौ सत्यप्रणेतारौ वा । तथा च यास्कः– सत्यावेव नासत्यावित्यौर्णवाभः सत्यस्य प्रणेतारौ ' (निरु. ६. १३ ) इति । "अश्विना अश्विनौ “वां युवां "सोमपीतये सोमस्य पानाय “विप्राः प्राज्ञा ऋत्विजः “ग्रावाणः सोमाभिषव्पाषाणाश्च “धीभिः कर्मभिः स्वस्वव्यापारैः “अचुच्यतुः अभिगच्छन्ति । सिद्धमन्यत् ॥
 
 
Line ९३ ⟶ १००:
नासत्या । सोमऽपीतये । नभन्ताम् । अन्यके । समे ॥
 
हे नासत्यावश्विनौ “वां युवां विप्रः प्राज्ञः “अत्रिः यथा “गीर्भिः स्तुतिभिः सोमपीतये “अजोहवीत् तथाहमपि जोहवीमि ।।
 
 
Line १०७ ⟶ ११५:
नासत्या । सोमऽपीतये । नभन्ताम् । अन्यके । समे ॥
 
इयं व्याख्यातचरा ॥ ॥ २८ ॥ ॥५॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.४२" इत्यस्माद् प्रतिप्राप्तम्