"ऋग्वेदः सूक्तं ८.४४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७३:
 
{{सायणभाष्यम्|
‘समिधाग्निम् ' इति त्रिंशदृचं द्वितीयं सूक्तमाङ्गिरसस्य विरूपस्यार्षं प्राग्वत्सप्रपरिभाषया गायत्रमाग्नेयम् । तथा चानुक्रम्यते - ’समिधाग्निं त्रिंशत्' इति । प्रातरनुवाके गायत्रे छन्दस्याश्विनशस्त्रे चेदं विनियुक्तम् । महाव्रते ‘ समिधाग्निम्' इत्याद्याश्चतस्रः सामिधेन्यः । तथा च पञ्चमारण्यके सूत्रितं - समिधाग्निमिति चतस्रो वैश्वकर्मण ऋषभः' (ऐ. आ. ५. १. १) इति । आतिथ्यायां ‘ समिधाग्निम्' इत्येषा प्रथमाज्यभागस्यानुवाक्या । सूत्रितं च - समिधाग्निं दुवस्यता प्यायस्व समेतु ते ' (आश्व. श्रौ. ४. ५) इति । अमावास्यायां प्रथमाज्यभागस्यानुवाक्या । सूत्रितं च -- वृधन्वन्तावमावास्यायामग्निः प्रत्नेन मन्मना' (आश्व. श्रौ. १. ५) इति । दर्शपूर्णमासयोराग्नेयस्यानुवाक्या ‘अग्निमूर्धा' इत्येषा । सूत्रितं च – 'अग्निर्मूर्धा भुवो यज्ञस्य' (आश्व. श्रौ. १. ६ ) इति । मूर्धन्वद्गुणस्याग्नेरप्येषैवानुवाक्या । सूत्रितं च-- नित्ये मूर्धन्व' इति । पवमानेष्टिषु द्वितीयस्यामिष्टावग्नेः शुचेरनुवाक्या 'अग्निः शुचिव्रततमः' इत्येषा । सूत्रितं च--' अग्निः शुचिव्रततम उदग्ने शुचयस्तव' (आश्व. श्रौ. २. १) इति ॥
 
 
स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिं ।
 
Line ८५ ⟶ ८८:
आ । अस्मिन् । हव्या । जुहोतन ॥
 
हे ऋत्विजः "अतिथिम् अतिथिवत् प्रियम् "अग्निं "समिधा दुवस्यत परिचरत । “घृतैः दीप्तिसाधनैराज्यैः “बोधयत च । "अस्मिन् समिद्धेऽग्नौ "हव्या हवींषि "आ जुहोतन आजुहुत च ।
 
 
Line ९९ ⟶ १०३:
प्रति । सुऽउक्तानि । हर्य । नः ॥
 
हे "अग्ने मे आङ्गिरसस्य मम "स्तोमं स्तोत्रं "जुषस्व सेवस्व । "अनेन "मन्मना मननीयेन स्तोत्रेण "वर्धस्व च । “नः अस्माकं "सूक्तानि “प्रति "हर्य कामय च ॥
 
 
Line ११३ ⟶ ११८:
देवान् । आ । सादयात् । इह ॥
 
"दूतं देवानां "हव्यवाहं हविषां वोढारं च "अग्निं "पुरो "दधे पुरस्करोमि। “उप “ब्रुवे उपस्तौमि च । सोऽग्निः "इह यज्ञे "देवान् "आ “सादयत् आसादयतु ।।
 
 
Line १२७ ⟶ १३३:
अग्ने । शुक्रासः । ईरते ॥
 
हे "दीदिवः दीप्त “अग्ने "समिधानस्य समिध्यमानस्य “ते तव "बृहन्तः महान्तः “शुक्रासः ज्वलन्तः "अर्चयः दीप्तयः "उत् "ईरते ॥
 
 
Line १४१ ⟶ १४८:
अग्ने । हव्या । जुषस्व । नः ॥
 
हे "हर्यत कामयमान "अग्ने "मम मदीयाः “घृताचीः घृतमञ्चन्त्यः "जुह्वः स्रुचः “त्वा त्वाम् "उप "यन्तु । "नः अस्माकं "हव्या हव्यानि "जुषस्व सेवस्व च ॥ ॥ ३६ ।।
 
 
Line १५५ ⟶ १६३:
अग्निम् । ईळे । सः । ऊं इति । श्रवत् ॥
 
“मन्द्रं मादनं “होतारं देवानामाह्वातारम् “ऋत्विजम् ऋतौ यष्टव्यं “चित्रभानुं चित्रदीप्तिं “विभावसुं दीप्तिधनम् "अग्निम् ईळे स्तौमि । "सः अग्निः “श्रवत् अस्मदीयां स्तुतिं शृणोत्वेव ॥
 
 
Line १६९ ⟶ १७८:
अध्वराणाम् । अभिऽश्रियम् ॥
 
“प्रत्नं पुराणं "होतारं देवानामाह्वातारम् "ईड्यं स्तुत्यं "जुष्टं प्रीतं सेवितं वा "कविक्रतुं क्रान्तकर्माणम् "अध्वराणां यज्ञानाम् "अभिश्रियम् अभिश्रयितारमीड्यम् "अग्निम् ईळे स्तौमि ॥
 
 
Line १८३ ⟶ १९३:
अग्ने । यज्ञम् । नय । ऋतुऽथा ॥
 
हे "अङ्गिरस्तम अङ्गिरसां श्रेष्ठ "अग्ने “इमा इमान्यस्मदीयानि “हव्यानि हवींषि “आनुषक् अनुषक्तं यथा भवति तथा “जुषाणः सेवमानो भव । “ऋतुथा काले काले "यज्ञं च "नय ॥
 
 
Line १९७ ⟶ २०८:
चिकित्वान् । दैव्यम् । जनम् ॥
 
हे "सन्त्य भजनशील "शुक्रशोचे ज्वलद्दीप्ते त्वं "समिधान "उ समिध्यमान एव "दैव्यं देवसंबन्धिनं "जनं "चिकित्वान् जानन् "इह यज्ञे "आ "वह ॥
 
 
Line २११ ⟶ २२३:
यज्ञानाम् । केतुम् । ईमहे ॥
 
"विप्रं मेधाविनं "होतारं देवानामाह्वातारम् "अद्रुहम् अद्रोग्धारं “धूमकेतुं धूमध्वजं “विभावसुं दीप्तिधनं "यज्ञानां "केतुं पताकास्थानीयमग्निम् "ईमहे अभीष्टं याचामहे ॥ ॥ ३७ ॥
 
 
Line २२५ ⟶ २३८:
भिन्धि । द्वेषः । सहःऽकृत ॥
 
हे "सहस्कृत बलेन कृत "देव दीप्त “अग्ने "रिषतः हिंसकान् "नः अस्मान् "प्रति "नि "पाहि प्रतिरक्ष । "स्म इति पूरणः । "द्वेषः द्विषः शत्रूंश्च "भिन्धि विदारय ॥
 
 
Line २३९ ⟶ २५३:
कविः । विप्रेण । ववृधे ॥
 
“कविः क्रान्तकर्मा “अग्निः “प्रत्नेन पुराणेन "मन्मना मननीयेन स्तोत्रेण "स्वां स्वकीयां “तन्वं तनुमङ्गं “शुम्भानः शोभयन् "विप्रेण मेधाविना स्तोत्रा “ववृधे प्रवृद्धो भवति ॥
 
 
Line २५३ ⟶ २६८:
अस्मिन् । यज्ञे । सुऽअध्वरे ॥
 
“ऊर्जः अन्नस्य "नपातं पुत्रं "पावकशोचिषं शोधकदीप्तिम् "अग्निं "स्वध्वरे असुरैरत्यन्तमहिंस्ये “अस्मिन् "यज्ञे "आ "हुवे आह्वयामि ॥
 
 
Line २६७ ⟶ २८३:
देवैः । आ । सत्सि । बर्हिषि ॥
 
हे "मित्रमहः मित्राणां पूजनीय "अग्ने "सः “त्वं "शुक्रेण ज्वलता "शोचिषा तेजसा "देवैः सह “बर्हिषि यज्ञे "आ "सत्सि आसीद ॥
 
 
Line २७७ ⟶ २९४:
तस्मै॑ । इत् । दी॒द॒य॒त् । वसु॑ ॥
 
यः । अग्निम् । तन्वः । दमे । देवम् । मर्तः । सपर्यति ।
 
तस्मै । इत् । दीदयत् । वसु ॥१६
 
"यः "मर्तः मनुष्यः "दमे गृहे "अग्निं "देवं "तन्वः धनस्य प्राप्त्यर्थमिति शेषः । ‘भोजनं तना' इति धननामसु पाठात् । "सपर्यति परिचरति “तस्मा "इत् तस्मा एव "वसु धनं दीदयत्। सोऽग्निः प्रयच्छति ॥ ॥ ३८ ॥
यः । अग्निम् । तन्वः । दमे । देवम् । मर्तः । सपर्यति ।
 
तस्मै । इत् । दीदयत् । वसु ॥१६
 
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यं ।
 
अ॒पां रेतां॑सि जिन्वति ॥१६
 
अ॒ग्निः । मू॒र्धा । दि॒वः । क॒कुत् । पतिः॑ । पृ॒थि॒व्याः । अ॒यम् ।
Line २९१ ⟶ ३०९:
अ॒पाम् । रेतां॑सि । जि॒न्व॒ति॒ ॥
 
अग्निः । मूर्धा । दिवः । ककुत् । पतिः । पृथिव्याः । अयम् ।
 
अपाम् । रेतांसि । जिन्वति ॥१७
 
"मूर्धा देवानां श्रेष्ठः "दिवः द्युलोकस्य "ककुत् उच्छ्रितः "पृथिव्याः च "पतिः "अयम् “अग्निः “अपां "रेतांसि स्थावरजङ्गमात्मकानि भूतानि जिन्वति प्रीणयति ।।
अग्निः । मूर्धा । दिवः । ककुत् । पतिः । पृथिव्याः । अयम् ।
 
अपाम् । रेतांसि । जिन्वति ॥१७
 
उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राजं॑त ईरते ।
 
तव॒ ज्योतीं॑ष्य॒र्चयः॑ ॥१७
 
उत् । अ॒ग्ने॒ । शुच॑यः । तव॑ । शु॒क्राः । भ्राज॑न्तः । ई॒र॒ते॒ ।
Line ३०५ ⟶ ३२४:
तव॑ । ज्योतीं॑षि । अ॒र्चयः॑ ॥
 
उत् । अग्ने । शुचयः । तव । शुक्राः । भ्राजन्तः । ईरते ।
 
तव । ज्योतींषि । अर्चयः ॥१८
 
हे "अग्ने ते "तव "शुचयः निर्मलाः “शुक्राः शुक्लवर्णाः “भ्राजन्तः दीप्यमानाः "अर्चयः प्रभाः "तव "ज्योतींषि तेजांसि “उत् "ईरते प्रेरयन्ति ॥
उत् । अग्ने । शुचयः । तव । शुक्राः । भ्राजन्तः । ईरते ।
 
तव । ज्योतींषि । अर्चयः ॥१८
 
ईशि॑षे॒ वार्य॑स्य॒ हि दा॒त्रस्या॑ग्ने॒ स्व॑र्पतिः ।
 
स्तो॒ता स्यां॒ तव॒ शर्म॑णि ॥१८
 
ईशि॑षे । वार्य॑स्य । हि । दा॒त्रस्य॑ । अ॒ग्ने॒ । स्वः॑ऽपतिः ।
Line ३१९ ⟶ ३३९:
स्तो॒ता । स्या॒म् । तव॑ । शर्म॑णि ॥
 
ईशिषे । वार्यस्य । हि । दात्रस्य । अग्ने । स्वःऽपतिः ।
 
स्तोता । स्याम् । तव । शर्मणि ॥१९
 
हे "अग्ने "स्वर्पतिः स्वर्गस्य स्वामी त्वं “वार्यस्य वरणीयस्य “दात्रस्य दातव्यस्य धनस्य “ईशिषे ईश्वरोऽसि । "शर्मणि सुखे निमित्ते "तव "स्तोता "स्यां भवेयम् ॥
ईशिषे । वार्यस्य । हि । दात्रस्य । अग्ने । स्वःऽपतिः ।
 
स्तोता । स्याम् । तव । शर्मणि ॥१९
 
त्वाम॑ग्ने मनी॒षिण॒स्त्वां हि॑न्वंति॒ चित्ति॑भिः ।
 
त्वां व॑र्धंतु नो॒ गिरः॑ ॥१९
 
त्वाम् । अ॒ग्ने॒ । म॒नी॒षिणः॑ । त्वाम् । हि॒न्व॒न्ति॒ । चित्ति॑ऽभिः ।
Line ३३६ ⟶ ३५७:
 
त्वाम् । वर्धन्तु । नः । गिरः ॥
 
हे "अग्ने "त्वां "मनीषिणः मनस ईश्वराः स्तोतारः स्तुतिभिः स्तुवन्तीति शेषः । किंच "त्वाम् एव "चित्तिभिः कर्मभिः “हिन्वन्ति प्रणयन्ति । "नः अस्माकं "गिरः स्तुतयः “त्वाम् एव “वर्धन्तु वर्धयन्तु ।।
 
 
Line ३४९ ⟶ ३७२:
 
अग्नेः । सख्यम् । वृणीमहे ॥
 
हे अग्ने "अदब्धस्य केनाप्यहिंसितस्य "स्वधावतः बलवतः "दूतस्य देवानां "रेभतः देवान् स्तुवतस्तव "सख्यं "सदा वयं "वृणीमहे ॥ ॥ ३९ ॥
 
 
Line ३६२ ⟶ ३८७:
 
शुचिः । रोचते । आऽहुतः ॥
 
“शुचिव्रततमः अतिशयेन शुद्धकर्मा “शुचिः शुद्ध एवं "विप्रः मेधावी "शुचिः शुद्धः सन्नेव "कविः क्रान्तकर्मा “शुचिः एव "आहुतः "अग्निः "रोचते प्रकाशते ।।
 
 
Line ३७५ ⟶ ४०२:
 
अग्ने । सख्यस्य । बोधि । नः ॥
 
"उत अपि च हे "अग्ने "त्वा त्वां "मम “धीतयः कर्माणि "गिरः स्तुतयश्च "विश्वहा सर्वदा “वर्धन्तु वर्धयन्तु । "नः अस्माकं "सख्यस्य सख्यं सखिकर्म स्तुत्यादिकं “बोधि बुध्यस्व ॥
 
 
Line ३८८ ⟶ ४१७:
 
स्युः । ते । सत्याः । इह । आऽशिषः ॥
 
हे "अग्ने "यत् यदि "अहं "त्वं बहुधनः “स्यां भवेयं "त्वं “वा “घ त्वं वा खलु "अहं दरिद्रः स्तोता "स्याः भवेः ततस्तव “आशिषः आशासनानि “इह अस्मद्विषये “सत्याः सत्यानि “स्युः भवेयुः ॥
 
 
Line ४०१ ⟶ ४३२:
 
स्याम । ते । सुऽमतौ । अपि ॥
 
हे "अग्ने त्वं "विभावसुः दीप्तिधनः “वसुपतिः धनपतिः "वसुः वासयिता च “असि भवसि “हि यस्मादतो वयम् "अपि "ते तव "सुमतौ अनुग्रहबुद्धौ "स्याम भवेम ।।
 
 
Line ४१४ ⟶ ४४७:
 
गिरः । वाश्रासः । ईरते ॥
 
हे "अग्ने “धृतव्रताय धृतकर्मणे "ते तुभ्यं “वाश्रासः वाशनशीलाः "गिरः मम स्तुतयः “सिन्धवः नद्यः "समुद्रायेव यथा समुद्राय तथा “ईरते प्रवर्तन्ते ॥ ॥ ४० ॥ ।
 
 
Line ४२७ ⟶ ४६२:
 
अग्निम् । शुम्भामि । मन्मऽभिः ॥
 
“युवानं नित्यतरुणं “विश्पतिं विशां पतिं "कविं क्रान्तकर्माणं “विश्वादं सर्वस्य हविषोऽत्तारं "पुरुवेपसं बहुकर्माणम् । ‘वेशः वेपः' इति कर्मनामसु पाठात् । "अग्निं मन्मभिः मननीयैः स्तोत्रैः। “शुम्भामि शोभयामि ॥
 
 
Line ४४० ⟶ ४७७:
 
स्तोमैः । इषेम । अग्नये ॥
 
“यज्ञानां "रथ्ये नेत्रे "तिग्मजम्भाय तीक्ष्णज्वालाय “वीळवे बलवते "अग्नये "स्तोमैः स्तोत्रैः “वयम् आङ्गिरसाः “इषेम स्तुतिं कर्तुमिच्छेम ॥
 
 
Line ४५३ ⟶ ४९२:
 
तस्मै । पावक । मृळय ॥
 
हे "पावक शोधक "सन्त्य भजनीय "अग्ने “त्वे "अपि त्वय्यपि “अयम् अस्मदीयो जनः "जरिता स्तोता "भूतु भवतु । "तस्मै जरित्रे "मृळय सुखमुत्पादय । तं सुखय वा ॥
 
 
Line ४६७ ⟶ ५०८:
अग्ने । दीदयसि । द्यवि ॥
 
हे अग्ने त्वं “धीरः "असि “हि भवसि खलु' । "अद्मसत् हविषि सीदन् "विप्रो “न मेधावीव “जागृविः प्रजानां हितकरणे जागरणशीलोऽसि । "सदा “द्यवि अन्तरिक्षे "दीदयसि दीव्यसि च ॥
 
 
Line ४८१ ⟶ ५२३:
प्र । नः । आयुः । वसो इति । तिर ॥
 
हे "वसो वासक "कवे क्रान्तकर्मन् "अग्ने "दुरितेभ्यः पापेभ्यः "पुरा “मृध्रेभ्यः हिंसकेभ्यश्च “पुरा । यदा दुरितानि शत्रवश्चास्मान् हिंसितुमुद्युञ्जते ततः प्रागेवेत्यर्थः । "नः अस्माकम् “आयुः “प्र “तिर वर्धय ॥ ॥ ४१ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.४४" इत्यस्माद् प्रतिप्राप्तम्