"तैत्तिरीयारण्यकम्(विस्वर)/प्रपाठकः ३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
3.3 अनुवाक ३
 
अग्निर्होता । अश्विनाऽध्वर्यू । त्वष्टाऽग्नीत् । मित्र उपवक्ता , इति । सोमः सोमस्य पुरोगाः । शुकःशुक्रः शुकस्यशुक्रस्य पुरोगाः । श्रातास्त इन्द्र सोमाः । वातापेर्हवनश्रुतः स्वाहा ( १), इति ।। अग्निर्होताऽष्टौ ।।
इति कृप्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके तृतीयोऽनुवाकः ।। ३ ।।