"ऋग्वेदः सूक्तं १०.११" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३१:
</span></poem>
{{सायणभाष्यम्|
‘वृषा' इति नवर्चमेकादशं सूक्तमाङ्गेर्हविर्धानस्यार्षमाग्नेयम् । सप्तम्याद्यास्तिस्रस्त्रिष्टुभः शिष्टा जगत्यः । तथा चानुक्रान्तं- वृषा नवाङ्गिर्हविर्धान आग्नेयं तु त्रित्रिष्टुबन्तम्' इति । गतः सूक्तविनियोगः ।।
 
 
वृषा॒ वृष्णे॑ दुदुहे॒ दोह॑सा दि॒वः पयां॑सि य॒ह्वो अदि॑ते॒रदा॑भ्यः ।
Line ४४ ⟶ ४६:
विश्वम् । सः । वेद । वरुणः । यथा । धिया । सः । यज्ञियः । यजतु । यज्ञियान् । ऋतून् ॥
 
“वृषा आहुतिद्वारेण वृष्टेर्वर्षिता “यह्वः महान् “अदाभ्यः केनाप्यहिंस्योऽग्निः “अदितेः अक्षीणयागक्रियस्य “वृष्णः यज्ञद्वारेण स्तुतीनां हविषां वा वर्षितुर्यजमानस्यार्थाय "दोहसा दोहनेन महता प्रक्षारणेन दिवः सकाशात् “पयांसि वृष्टिलक्षणान्युदकानि “दुदुहे दोग्धि प्रक्षारयति । किंच “यथा “वरुणः आदित्यः “धिया आत्मानुरूपया प्रज्ञया “विश्वं सर्वं “वेद जानाति तथा “सः अयमग्निः जानातीत्यर्थः । “यज्ञियः यज्ञार्हः “सः अग्निः “यज्ञियान् यज्ञार्हान् “ऋतून् “यजतु पूजयतु ॥
 
 
Line ५८ ⟶ ६१:
इष्टस्य । मध्ये । अदितिः । नि । धातु । नः । भ्राता । नः । ज्येष्ठः । प्रथमः । वि । वोचति ॥
 
“रपत् रपितवत्यग्निगुणानुक्तवती “गन्धर्वीः गन्धर्वस्य स्त्री “अप्या अद्भिः संस्कृता “योषणा आहुतिलक्षणा स्त्री “च । अग्निं तर्पितवतीति शेषः । “नदस्य । स्तोतृनामैतत् । स्तोतुः "मे मम स्वभूतं “मनः “नादे स्तुतिलक्षणे शब्दे “परि “पातु अग्निः सम्यग्रक्षतु । अहं समाहितमना भूत्वा सम्यक् स्तुतिं करोमीत्यर्थः । किंच “अदितिः अखण्डनीयोऽग्निः “नः अस्मान् “इष्टस्य यागस्य “मध्ये “नि “धातु निदधातु नितरां स्थापयतु । “प्रथमः सर्वेषां यजमानानां मुख्यः “नः अस्माकं “ज्येष्ठः भ्राता “वि “वोचति विशेषेण ब्रवीति । स्तौतीत्यर्थः । नाहमेव केवलो यजनशीलः किंतु सर्वं एवास्मत्कुलीनो देवयागप्रिय इत्यर्थः ॥
 
 
Line ७२ ⟶ ७६:
यत् । ईम् । उशन्तम् । उशताम् । अनु । क्रतुम् । अग्निम् । होतारम् । विदथाय । जीजनन् ॥
 
“भद्रा भजनीया “क्षुमती शब्दवती “यशस्वती अन्नवती कीर्तिमती वा “सो चित् सैव प्रसिद्धा "उषाः “मनवे मनुष्याय यजमानाय “स्वर्वती आदित्यवती सती “नु क्षिप्रम् “उवास उषितवती । उदितवतीत्यर्थः। कदोदितवती इत्युच्यते । “यत् यदा “उशन्तं स्तुतिं हविश्च कामयमानम् "उशतां यष्टुं कामयमानानां संबन्धिनं “होतारं देवानामाह्वातारं होमनिष्पादकं वा “ईम् एनम् “अग्निम् “अनु “क्रतुं स्तुतिकर्मणः पश्चात् विदथाय यजनीयाय यज्ञार्थं "जीजनन् । ऋविग्यजमाना जनयन्तीत्यर्थः । तदोदितवतीति संबन्धः ॥
 
 
Line ८६ ⟶ ९१:
यदि । विशः । वृणते । दस्मम् । आर्याः । अग्निम् । होतारम् । अध । धीः । अजायत ॥
 
“अध अथ अनन्तरं “श्येनः श्येनाख्यः “विः पक्षी “अध्वरे यागे “इषितः अभिप्रेषितः “विभ्वं महान्तं “विचक्षणं सर्वस्य विशेषेण द्रष्टारं “त्यं तं प्रसिद्ध “द्रप्सं नात्यल्पं नातिबहुलं सोमम् “आभरत् आहृतवान् । अपि च “यदि यदा "आर्याः अभिगमनीयं तं व्रजन्तः “विशः यजमाना मनुष्याः “दस्मं दर्शनीयं शत्रूणामुपक्षपयितारं वा “होतारम् “अग्निं “वृणते प्रार्थंयन्ते “अध तदा “धीः यागादिक्रिया “अजायत । यज्वभिः प्रतायत इत्यर्थः ॥
 
 
Line १०० ⟶ १०६:
विप्रस्य । वा । यत् । शशमानः । उक्थ्यम् । वाजम् । ससऽवान् । उपऽयासि । भूरिऽभिः ॥
 
हे “अग्ने त्वं “सदा सततं “रण्वः “असि रमणीयो भवसि। तत्र दृष्टान्तः । “यवसेव “पुष्यते । यथा यवसानि तृणानि स्वपुष्टिं कुर्वते हस्त्यश्वगौमहिषादिचतुष्पदाय सर्वदा रमणीयानि भवन्ति तद्वत् । अपि च हे अग्ने “मनुषः मनुष्यस्य स्वभूतैः “होत्राभिः । होत्रेति यज्ञनामैतत् । यज्ञैः “स्वध्वरः शोभनयज्ञो भवेति शेषः । “विप्रस्य “वा स्तोतुर्वा “यत् यस्य यजमानस्य वा स्वभूतम् “उक्थ्यं स्तोत्रं “शशमानः प्रशंसन् “वाजं हविर्लक्षणमन्नं “ससवान् संभजमानश्च “भूरिभिः बहुभिर्देवैः सह “उपयासि उपगच्छसि ॥ ॥ ९ ॥
 
 
Line ११४ ⟶ १२१:
विवक्ति । वह्निः । सुऽअपस्यते । मखः । तविष्यते । असुरः । वेपते । मती ॥
 
हे अग्ने त्वदीयं ज्योतिः “पितरा पितरौ सर्वप्राणिनां मातापितृभूते द्यावापृथिव्यौ प्रति “उदीरथ उद्गमय । तत्र दृष्टान्तः । आकार उपमार्थे । रात्रेर्नक्षत्रादिदीप्तीनां च जरयितृत्वात् “जारः आदित्यः । स यथा द्यावापृथिव्यौ प्रति “भगं भजनीयं स्वीयं ज्योतिरुद्गमयति तद्वत् । “हर्यतः यागं कामथमानान् प्रति “इयक्षति यजमानो यष्टुमिच्छति । “हृत्तः हृदयेन च इष्यति । इषिरयं गत्यर्थः शुद्धोऽप्युपसर्गपूर्वो द्रष्टव्यः । अधीष्यति देवान् यष्टुमधिगच्छति । “विवक्ति विवक्षति । शस्त्रलक्षणाः स्तुतीर्वक्तुमिच्छति च । “वह्निः वोढा स्तुतीनां देवान् प्रति प्रापयिता होता च स्वपस्यते शोभनमात्मीयं कर्म कर्तुमिच्छति । “मखः । यज्ञनामैतत् । अत्र तत्प्रयोक्ताध्वर्युरुच्यते । स च “तविष्यते । तविषिर्वृद्धयर्थः। स चात्रान्तर्णीतसनर्थश्च द्रष्टव्यः। तुतुविषति स्तोत्रलक्षणाः स्तुतीवर्धयितुमिच्छतीत्यर्थः । “असुरः प्राणवान् प्रज्ञावान् वा । ब्रह्मेति शेषः। “मती मत्या बुद्ध्या “वेपते । कर्मवैगुण्यात् बिभ्यत् कम्पते। हे अग्ने यतो यजमानः सर्वर्त्विजश्च स्वस्वकर्म कर्तुं त्वामागच्छन्ति अतस्त्वं शीघ्रमुद्गमयेत्यर्थः॥
 
 
Line १२८ ⟶ १३६:
इषम् । दधानः । वहमानः । अश्वैः । आ । सः । द्युऽमान् । अमऽवान् । भूषति । द्यून् ॥
 
हे सहसः सूनो बलस्य पुत्र “अग्ने ते त्वदीयां “सुमतिं शोभनामनुग्रहिकां बुद्धिं “यः “मर्तः मनुष्यो यजमानः “अक्षत् अश्नुते । अनुग्रहशीलं त्वां स्तुतिभिर्हविर्भिश्च परिचरतीत्यर्थः । “सः यजमानः “अति “प्र “शृण्वे सर्वाँल्लोकानतीत्य प्रकर्षेण श्रूयते । प्रख्यातो भवतीत्यर्थः । कीदृशः । “इषम् अन्नं “दधानः अर्थिभ्यः प्रयच्छन् “अश्वैः “वहमानः । किंच “सः एव “द्युमान् दीप्तिमान् शरीरपतनानन्तरं द्युस्थानवान् वा “अमवान् बलवान् “आ “द्यून् । द्युरित्यहर्नाम। ‘कालाध्वनोरत्यन्तसंयोगे' इत्येषा द्वितीया । आदित्यकर्तृकाण्यहानि । आचन्द्रार्कमित्यर्थः। “भूषति भवति ॥
 
 
महाव्रते संस्थिते मरुत्वतीये ‘यदग्न एषा' इत्यनया चतुर्ग्रहीतमाज्यं जुहुयात् । तथैव पञ्चमारण्यके सूत्रितं -- यदग्न एषा समितिर्भवाति' (ऐ. आ. ५. १. १) इति ।
 
यद॑ग्न ए॒षा समि॑ति॒र्भवा॑ति दे॒वी दे॒वेषु॑ यज॒ता य॑जत्र ।
Line १४२ ⟶ १५३:
रत्ना । च । यत् । विऽभजासि । स्वधाऽवः । भागम् । नः । अत्र । वसुऽमन्तम् । वीतात् ॥
 
हे “यजत्र यष्टव्य “अग्ने “यत् यदा “एषा समितिः अस्मत्कर्तृका स्तुतिसंहतिः “यजता यजतेषु यष्टव्येषु “देवेषु मध्ये “देवी द्योतमाना “भवाति । यष्टव्या देवा अस्माभिः स्तूयन्त इज्यन्ते चेत्यर्थः। हे “स्वधावः हविर्लक्षणान्नवन्नग्ने त्वं “यत् यदा “रत्ना “च रत्नानि रमणीयानि धनानि स्तोतृभ्यो यष्टृभ्यश्च “विभजासि विभजसि “अत्र तदानीं तथा “नः अस्मान् प्रति “वसुमन्तं धनवन्तं नानाधनावयवभूतं “भागम् अंशं “वीतात् । वी गत्यादिषु। ‘तुह्योस्तातङ्ङाशिष्यन्यतरस्याम् (पा. सू. ७. १. ३५) इति हेः स्थाने तातङ् । अन्तर्णीतण्यर्थश्चात्र द्रष्टव्यः । वयय आगमय । अस्मभ्यं प्रयच्छेत्यर्थः ॥
 
 
श्रु॒धी नो॑ अग्ने॒ सद॑ने स॒धस्थे॑ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुं ।
 
आ नो॑ वह॒ रोद॑सी दे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्याः॑ ॥९ॊ॥९
 
श्रु॒धि । नः॒ । अ॒ग्ने॒ । सद॑ने । स॒धऽस्थे॑ । यु॒क्ष्व । रथ॑म् । अ॒मृत॑स्य । द्र॒वि॒त्नुम् ।
Line १५६ ⟶ १६८:
आ । नः । वह । रोदसी इति । देवपुत्रे इति देवऽपुत्रे । माकिः । देवानाम् । अप । भूः । इह । स्याः ॥
 
हे "अग्ने “सधस्थे सहस्थाने सर्वदेवतासाधारणे “सदने यज्ञगृहे स्थितः सन् “नः अस्मदीयं वचनं “श्रुधि शृणु । किं तद्वचनम् उच्यते । “अमृतस्य देवपानस्य मधुनः “द्रवित्नुं द्रावकं “रथम् आत्मीयं “युक्ष्व । आह्वानार्थं देवान् प्रति गमनाय अश्वैः संयुक्ष्व । संयुक्तेन रथेन गत्वा “नः अस्माकं
 
यज्ञं प्रति "देवपुत्रे देवस्य प्रजापतेर्दुहितरौ ! यद्वा देवाः पुत्रा ययोस्ते । “रोदसी द्यावापृथिव्यौ “आ “वह प्रापय । “देवानां मध्ये कश्चिद्देवः “अप “भूः अपभविता अस्मद्यज्ञादपगन्ता “माकिः स्यात् । त्वं च “इह अस्मिन् यज्ञे “स्याः संनिहितो भव ॥ ॥ १० ॥
}}
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.११" इत्यस्माद् प्रतिप्राप्तम्