"ऋग्वेदः सूक्तं १०.१२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३०:
</span></poem>
{{सायणभाष्यम्|
‘ द्यावा' इति नवर्चं द्वादशं सूक्तमाङ्गेर्हविर्धानस्यार्षं त्रैष्टुभमाग्नेयम् ।“ द्यावा' इत्यनुक्रान्तम् । गतो विनियोगः ॥
 
 
द्यावा॑ ह॒ क्षामा॑ प्रथ॒मे ऋ॒तेना॑भिश्रा॒वे भ॑वतः सत्य॒वाचा॑ ।
 
Line ४२ ⟶ ४५:
देवः । यत् । मर्तान् । यजथाय । कृण्वन् । सीदत् । होता । प्रत्यङ् । स्वम् । असुम् । यन् ॥
 
“सत्यवाचा सत्यवाचौ सत्यवादिन्यौ “प्रथमे प्रधानभूते “द्यावा “क्षामा द्युक्षामे द्यावापृथिव्यौ “ऋतेन सत्यभूतेन देवयजनेन सह “अभिश्रावे। आभिमुख्येन श्रूयत इत्यभिश्राव आह्वानम् । तस्मिन् अस्मद्यज्ञनिमित्तेऽग्नेः संबन्धिन्याह्वाने “भवतः । लोडर्थे लट । भवताम् । यत् यदा “देवः द्योतमानोऽग्निः “यजथाय यज्ञाय “मर्तान् मनुष्यान् कृण्वन् प्रेरयन् “प्रत्यङ् आह्वानार्थं देवानां प्रत्यञ्चिता “स्वम् “असुम् आत्मीयं ज्वालालक्षणं प्राणं "यन् प्राप्नुवन् “होता देवानामाह्वाता “सीदत् वेद्यां निषीदति । तदास्मद्यागकाले द्यावापृथिवी प्रमुखोऽग्निः आह्वयत्वित्यर्थः ॥
 
 
Line ५६ ⟶ ६०:
धूमऽकेतुः । सम्ऽइधा । भाःऽऋजीकः । मन्द्रः । होता । नित्यः । वाचा । यजीयान् ॥
 
“देवः द्योतमानोऽग्निस्त्वं “देवान् इन्द्रादीन् “परिभूः आह्वानहविर्नयनद्वारेण परिभूः परिगृह्णन् “ऋतेन यज्ञेन सह “नः अस्माकं “हव्यं हविः “वह प्रापय । कीदृशस्त्वम् । “प्रथमः देवानां मुख्यः “चिकित्वान् सर्वं जानन् “धूमकेतुः धूमस्य कर्ता वा धूमध्वजो वा धूमप्रज्ञानो वा “समिधा समिन्धनेन संदीपनेन “भाऋजीकः ऋजुदीप्तिः । ऊर्ध्वज्वलन इत्यर्थः । “मन्द्रः स्तुत्यः “होता आह्वाता “नित्यः ध्रुवः “वाचा "यजीयान् अतिशयेन यष्टा च ॥
 
 
Line ७० ⟶ ७५:
विश्वे । देवाः । अनु । तत् । ते । यजुः । गुः । दुहे । यत् । एनी । दिव्यम् । घृतम् । वारिति वाः ॥
 
“देवस्य अग्नेः “स्वावृक् स्वार्जनम् “अमृतम् उदकं स्वतेजसः सकाशात् “यदि यदोपद्यते तदा “अतः अस्मात् “गोः उदकात् “जातासः उत्पन्ना ओषधयः “उर्वी द्यावापृथिव्यौ धारयन्ति । “विश्वे “देवाः सर्वे स्तोतारः “ते तव संबन्धि “तत् “यजुः उदकस्य तद्दानम् “अनु “गुः अनुगायन्ति । “एनी श्वेता दीप्तिः "दिव्यं दिवि भवं “घृतं क्षरत् “यत् “वाः वृष्टिलक्षणं यदुदकं दुहे दोग्धि ॥
 
 
Line ८४ ⟶ ९०:
अहा । यत् । द्यावः । असुऽनीतिम् । अयन् । मध्वा । नः । अत्र । पितरा । शिशीताम् ॥
 
हे अग्ने त्वम् “अपः मदीयं यज्ञरूपं कर्म “वर्धाय। प्रोत्सर्पिते सति हे “घृतस्नू वृष्ट्युदकस्य प्रसवित्र्यौ हे “द्यावाभूमी द्यावापृथिव्यौ “वां युवाम् “अर्चामि ।' ऋच स्तुतौ । स्तौमि । हे “रोदसी द्यावापृथिव्यौ युवां “मे मदीयं स्तोत्रं “शृणुतम् । “यत् यस्मिन् “अहा । अहःशब्दसामर्थ्यादहोरात्रसाध्यं कर्मोच्यते । ‘सुपां सुलक्' इति सप्तम्येकवचनस्याजादेशः । अहनि अहोरात्रसाध्यकर्मणि “द्यावः स्तोतारः असुनीतिम् । असुः प्रज्ञा । तया नीयत इत्यसुनीतिः स्तुतिः । ताम् “अयन् गच्छन्ति “अत्र अस्मिन् कर्मणि “पितरा सर्वस्य मातापितृभूते द्यावापृथिव्यौ “नः अस्मान् वृष्ट्युदकेन “शिशीताम् । स्नानपानादिना संस्कुरुताम् ।।
 
 
Line ९८ ⟶ १०५:
मित्रः । चित् । हि । स्म । जुहुराणः । देवान् । श्लोकः । न । याताम् । अपि । वाजः । अस्ति ॥
 
किंस्विच्छब्दो वितर्कार्थे । किंवा “राजा दीप्यमानोऽग्निः “नः अस्माकं स्वभूतानि हवींषि स्तुतीश्च “जगृहे परिगृह्णीयात् किंवा “अस्य अग्नेः “अति “व्रतम् अतिपूजितं परिचरणाख्यं कर्म “चकृम वयं क्रियास्म । कर्मवैगुण्याद्भीतस्य पूर्वार्ध एतद्वचनमुक्तम् । उत्तरार्धं इदानीं तन्निराक्रियते । “हि “स्म इतीमौ पूरणौ । “चित् इत्युपमार्थे । “जुहुराणः स्निग्धेनाहूयमानः “मित्रः स्निग्धो यथागच्छेत् तथा । “न इति संप्रत्यर्थे । “श्लोकः अस्मदीया स्तुतिलक्षणा वाक् “देवान् इन्द्रादीन् “यातां गच्छतु । “अपि “वाजः हविराख्यं चान्नं यत् “अस्ति तदपि देवान प्रति गच्छतु । देवाः स्तुतिं हविश्च प्रतिगृह्णन्त्वित्यर्थः ॥ ॥ ११ ॥
 
 
Line ११२ ⟶ १२०:
यमस्य । यः । मनवते । सुऽमन्तु । अग्ने । तम् । ऋष्व । पाहि । अप्रऽयुच्छन् ॥
 
अत्रास्मिन् कर्मणि कृतेऽमृतस्य यमस्य नाम दुर्मंतु दुर्वचनं भवति । यद्यस्मै सलक्ष्मा विषमरूपा भगिनी भार्या भवति । तत्तु न तथा इति यमं यः स्तौति सुवचनमस्य नामेति तं स्तोतारं दर्शनीयाग्ने अप्रयुच्छन् अप्रमाद्यन् रक्ष;
 
त७-मु- यद्यस्य अमृतस्य मरणधर्मरहितस्य सूर्यस्य । अस्य मरणधर्मराहित्यं तु सूर्ये विषमा सजामीत्यस्यां ऋचि प्रसिद्धं । तादृशस्य संबंधि नाम नामकमुदकं अत्र अस्यां पृथिव्यां विषुरूपा नानारूपं भवाति भवति । उदकस्य नानारूपत्वं या आपो दिव्या इति मंत्रे स्फुटमुक्तं । कीदृशं तत् । दुर्मंतु निरपराधं प्रह्वस्वभावत्वात् । पुनः कीदृशं । सलक्ष्मा मधुररसरूपलक्षणोपेतं ( मु-रसलक्षणोपेतं )। किंच यः सूर्यः यमस्य संयमिनीपतेः सुमंतु सुतरामपराधं मातृताडनरूपं मनवते अवबुध्यते सर्वज्ञत्वात्, ( मु-’सर्वज्ञत्वात् '-नास्ति ) । यद्वा धातूनामनेकार्थत्वात् क्षमत इत्यर्थः । तं तादृशं जलजनकं सर्वज्ञं क्षमाशीलं सूर्यं हे ऋष्व महन्नग्ने अप्रयुच्छन् अप्रमाद्यन् त्वं पाहि । आहुतिप्रदानेन रक्षणद्वारात्मरक्षणं प्रार्थयते ऋषिः ।
 
 
Line १२६ ⟶ १३७:
सूर्ये । ज्योतिः । अदधुः । मासि । अक्तून् । परि । द्योतनिम् । चरतः । अजस्रा ॥
 
"यस्मिन् अग्नौ यज्ञस्य प्रधानांशे सति “देवाः इन्द्रादयः “विदथे यज्ञे “मादयन्ते हविषा आत्मानं तर्पयन्ति तृप्यन्ति वा । अपि च “विवस्वतः मनुष्यस्य यजमानस्य स्वभूते “सदने वेद्याख्ये स्थाने “धारयन्ते आत्मानं स्थापयन्ति च । किंच “सूर्ये “ज्योतिः अहराख्यं तेजः “अदधुः स्थापितवन्तः । “मासि चन्द्रमसि “अक्तून् रात्रीः स्थापितवन्तः । तदनन्तरम् “अजस्रा अनुपक्षीणौ सूर्याचन्द्रमसौ “द्योतनिं दीप्तिं “परि “चरतः परिगच्छतः । सर्वत्र प्राप्नुतः ॥
 
 
Line १४० ⟶ १५२:
मित्रः । नः । अत्र । अदितिः । अनागान् । सविता । देवः । वरुणाय । वोचत् ॥
 
“देवाः इन्द्रादयः “यस्मिन् अग्नौ “मन्मनि ज्ञानभूते ज्ञानवत्सर्वप्रकाशके सति “संचरन्ति स्वाधिकारे संप्रवर्तन्ते “अपीच्ये अन्तर्हिते स्थितमग्नेः स्वरूपं “वयं “न “विद्म तत्त्वतो न जानीमः । “अत्र अस्मिन् यज्ञेऽङ्गभावाय वर्तमानः “मित्रः “वरुणाय सर्वेषां पापानां निवारयित्रेऽग्नये “नः अस्मान “अनागान् अपापान “वोचत् ब्रवीतु । तथा “अदितिः देवमाता “सविता सर्वस्य प्रेरकः “देवः च ब्रवीतु ॥
 
 
Line १५४ ⟶ १६७:
आ । नः । वह । रोदसी इति । देवपुत्रे इति देवऽपुत्रे । माकिः । देवानाम् । अप । भूः । इह । स्याः ॥
 
‘श्रुधी नः' इत्येषा नवमी पूर्वसूक्ते व्याख्याता ॥ ॥ १२ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२" इत्यस्माद् प्रतिप्राप्तम्