"ऋग्वेदः सूक्तं १०.१३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३:
</span></poem>
{{सायणभाष्यम्|
‘युजे वाम्' इति पञ्चर्चं त्रयोदशं सूक्तमदितेः पुत्रस्य विवस्वत आर्षम् । हविर्धानाख्ये ये द्वे शकटे तद्देवत्यमिदम् । अन्त्या जगती शिष्टास्त्रिष्टुभः । तथा चानुक्रान्तं--- युजे पञ्च विवस्वानादित्यो हाविर्धानं जगत्यन्तम्' इति । गतः सूक्तविनियोगः । हविर्धानप्रवर्तने ‘युजे वाम्' इत्येका। सूत्रितं च--- अन्तरा वर्त्म पादयोर्युजे वां ब्रह्म पूर्व्यं नमोभिः' (आश्व. श्रौ. ४. ९) इति ॥
 
 
यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र्वि श्लोक॑ एतु प॒थ्ये॑व सू॒रेः ।
 
Line ३५ ⟶ ३८:
शृण्वन्तु । विश्वे । अमृतस्य । पुत्राः । आ । ये । धामानि । दिव्यानि । तस्थुः ॥
 
हे हविर्धानशकटे “वां युवामहं “पूर्व्यं पूर्वस्मिन् काले भवम् । अनादिकालप्रवृत्तमित्यर्थः । एवंभूतं “ब्रह्म मन्त्रम् । उच्चार्येति शेषः । “नमोभिः सोमादिहविर्लक्षणैरन्नैः “युजे युनज्मि । युवयोरुपरि सोमादिकमारोप्य पत्नीशालातो हविर्धानं प्रति युवां नयामीत्यर्थः । एवंभूतयोर्युवयोः “श्लोकः शब्दः “वि “एतु विश्वान् देवान् प्रति विविधं गच्छतु । तत्र दृष्टान्तः । “पथ्येव “सूरेः । यथा स्तोतुः स्वभूता पथ्या परिणामसुखावहा आहुतिः विश्वान् देवान् प्रति विविधं गच्छति तद्वत् । “अमृतस्य अमरणधर्मणः प्रजापतेः “पुत्राः “विश्वे देवाः एवंभूतं शब्दं “शृण्वन्तु “ये देवाः "दिव्यानि दिवि भवानि “धामानि स्थानानि “आ “तस्थुः अधिष्ठितवन्तः । ते शृण्वन्त्वित्यर्थः ॥
 
 
अत्रैव हविर्धानप्रवर्तने • यमेइव' इत्येषा । सूत्रितं च -- यमेइव यतमाने यदैतमधि द्वयोरदधा उक्थ्यं वच इत्यर्धर्च आरमेत् ' ( आश्व. श्रौ. ४, ९) इति ॥
 
य॒मे इ॑व॒ यत॑माने॒ यदैतं॒ प्र वां॑ भर॒न्मानु॑षा देव॒यंतः॑ ।
Line ४९ ⟶ ५५:
आ । सीदतम् । स्वम् । ऊं इति । लोकम् । विदाने इति । स्वासस्थे इति सुऽआसस्थे । भवतम् । इन्दवे । नः ॥
 
“यमेइव यथा सहोत्पन्ने अपत्ये संचरतः तथा “यतमाने गमनहविर्धारणादिस्वाधिकारकर्मणि प्रवर्तमाने हविर्धानशकटे युवां “यत् यदा “ऐतं हविर्धानस्थानं प्रतिगच्छथः तदा “देवयन्तः देवकामाः “मानुषाः यजमानाः “वां युवा “प्र “भरन् प्रभरन्ति । किंच युवां “स्वमु “लोकम् आत्मीयमेव हविर्धानाख्यं स्थानं “विदाने जानती “आ “सीदतम्। ततः “नः अस्माकम् “इन्दवे सोमार्थं “स्वासस्थे शोभननिवासस्थाने “भवतम् ॥
 
 
Line ६३ ⟶ ७०:
अक्षरेण । प्रति । मिमे । एताम् । ऋतस्य । नाभौ । अधि । सम् । पुनामि ॥
 
“रुपः यष्टॄणां स्वर्गमारोपयितुर्यज्ञस्याङ्गत्वेन संबन्धीनि पञ्चसंख्याकानि धानासोमपशुपुरोडाशाज्याख्यानि “पदानि पदितॄणि होतृत्वेन देवान् प्रति गन्तॄणि हवींषि “अन्वरोहम् अनुरोहामि । शकटे युवयोः स्थापनवहनानन्तरं करणं करोमीत्यर्थः । किंच “चतुष्पदीं चतुर्भिः पादैर्युक्तां त्रिष्टुबादिच्छन्दसं क्रियां “व्रतेन प्रयोगकर्मणा “अन्वेमि अनुगच्छामि। यथाकालं प्रयुनज्मीत्यर्थः । “अक्षरेण प्रणवाख्येन “एताम् उपस्थितां प्रतिगरक्रियां “प्रति “मिमे निर्ममे । अपि च “ऋतस्य यज्ञस्य । “अधि इति सप्तम्यर्थानुवादी। “नाभौ नाभिभूते वेद्याख्ये स्थाने “सं “पुनामि संशोधयामि ।। दशापवित्रेण सोमं संस्करोमीत्यर्थः ॥
 
 
Line ७७ ⟶ ८५:
बृहस्पतिम् । यज्ञम् । अकृण्वत । ऋषिम् । प्रियाम् । यमः । तन्वम् । प्र । अरिरेचीत् ॥
 
"देवेभ्यः देवानां “मृत्युं मारयितारं “कं स्वपुरुषम् “अवृणीत प्रार्थयते प्रयुङ्क्ते। किंच “प्रजायै देवव्यतिरिक्ताया मनुष्यादिकायाः प्रजायाः "अमृतम् अमारकमविनाशकं “कं वा स्वपुरुषं “नावृणीत न प्रयुङ्क्ते । हविर्धारणक्रियायां प्रवृत्तायां सत्यां पूर्वोक्तानां सर्वेषां स्थितेरवश्यंभावित्वान्न कंचिदपि विनाशकं स्वपुरुषं यमो निरूपयतीत्यर्थः। अपि च “बृहस्पतिं बृहतां देवानां हविर्धारणे पालकं बृहतां मन्त्राणां स्वामिनं वा “ऋषिं सर्वस्य दृष्टादृष्टफलस्य द्रष्टारं “यज्ञम् “अकृण्वत ऋत्विग्यजमानाः कुर्वन्ति । अपि च “यमः "प्रियां “तन्वम् अस्मदीयमिष्टं शरीरं “प्रारिरेचीत् । धातूनामनेकार्थत्वात् रिचिरत्र परिहारार्थे वर्तते । प्ररेचयति । मृत्योः सकाशात् परिहरति । कर्मवैगुण्यजनितदोषभावादस्माकं जीवितं नापहरतीत्यर्थः॥
 
 
Line ९१ ⟶ १००:
उभे इति । इत् । अस्य । उभयस्य । राजतः । उभे इति । यतेते इति । उभयस्य । पुष्यतः ॥
 
“मरुत्वते । मरुतः स्तोतारः । स्तुतिद्वारेण तद्वते “पित्रे ऋत्विजां पितृभूताय “शिशवे शंसनीयाय हविर्धानशकटयोः सुखासीनभूताय सोमाय “सप्त च्छन्दांसि “क्षरन्ति स्तुतित्वेन गच्छन्ति । अपि च “पुत्रासः “अपि सोमस्य पुत्रभूता ऋत्विजोऽपि “ऋतं सत्यभूतं स्तोत्रम् “अवीवतन् संगमयन्ति । सद्गुणग्राहिणीं स्तुतिं कुर्वन्तीत्यर्थः । “उभे “इत् द्वे एव हविर्धानशकटे “अस्य “उभयस्य देवजातस्य मनुष्यजातस्य च “राजतः ईशाते । “उभे एव शकटे “यतेते कर्मानुष्ठाने प्रयत्नं कुरुतः । “उभयस्य देवजातस्य मनुष्यजातस्य च “पुष्यतः । हविर्धारणद्वारेण पुष्टिं कुरुत इत्यर्थः ॥ ॥ १३ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३" इत्यस्माद् प्रतिप्राप्तम्