"ऋग्वेदः सूक्तं १०.९" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
आपो हि षठा मयोभुवस्ता न ऊर्जे दधातन |
महेरणाय चक्षसे ॥
यो वः शिवतमो रसस्तस्य भजयतेह नः |
उशतीरिवमातरः ॥
तस्मा अरं गमाम वो यस्य कषयाय जिन्वथ |
आपोजनयथा च नः ॥
 
शं नो देवीरभिष्टय आपो भवन्तु पीतये |
शं योरभि सरवन्तु नः ॥
ईशाना वार्याणां कषयन्तीश्चर्षणीनाम |
अपोयाचामि भेषजम ॥
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा |
अग्निं चविश्वशम्भुवम ॥
 
आपः पर्णीत भेषजां वरूथं तन्वे मम |
जयोक चसूर्यं दर्शे ॥
इदमापः पर वहत यत किं च दुरितं मयि |
यद वाहमभिदुद्रोह यद व शेप उतान्र्तम ॥
आपो अद्यान्वचारिषं रसेन समगस्महि |
पयस्वानग्ना गहि तं मा सं सर्ज वर्चसा ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९" इत्यस्माद् प्रतिप्राप्तम्