"ऋग्वेदः सूक्तं १०.९" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
आपो हि षठाष्ठा मयोभुवस्ता न ऊर्जे दधातन ।
महेरणायमहे रणाय चक्षसे ॥१॥
यो वः शिवतमो रसस्तस्य भजयतेहभाजयतेह नः ।
उशतीरिव मातरः ॥२॥
उशतीरिवमातरः ॥
तस्मा अरं गमाम वो यस्य कषयायक्षयाय जिन्वथ ।
आपोजनयथाआपो जनयथा च नः ॥३॥
 
शं नो देवीरभिष्टय आपो भवन्तु पीतये ।
शं योरभि सरवन्तुस्रवन्तु नः ॥४॥
ईशाना वार्याणां कषयन्तीश्चर्षणीनामक्षयन्तीश्चर्षणीनाम्
अपो याचामि भेषजम् ॥५॥
अपोयाचामि भेषजम ॥
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।
अग्निं च विश्वशम्भुवम् ॥६॥
अग्निं चविश्वशम्भुवम ॥
आपः पर्णीतपृणीत भेषजांभेषजं वरूथं तन्वे मम ।
ज्योक्च सूर्यं दृशे ॥७॥
इदमापः परप्र वहत यत किंयत्किं च दुरितं मयि ।
यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम् ॥८॥
आपो अद्यान्वचारिषं रसेन समगस्महि ।
पयस्वानग्नापयस्वानग्न आ गहि तं मा सं सर्जसृज वर्चसा ॥९॥
 
आपः पर्णीत भेषजां वरूथं तन्वे मम ।
जयोक चसूर्यं दर्शे ॥
इदमापः पर वहत यत किं च दुरितं मयि ।
यद वाहमभिदुद्रोह यद व शेप उतान्र्तम ॥
आपो अद्यान्वचारिषं रसेन समगस्महि ।
पयस्वानग्ना गहि तं मा सं सर्ज वर्चसा ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९" इत्यस्माद् प्रतिप्राप्तम्