"ऋग्वेदः सूक्तं १०.९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
 
 
<poem><span style="font-size: 14pt; line-height:200%">
<div class="verse">
<pre>
आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन ।
महे रणाय चक्षसे ॥१॥
Line ३१ ⟶ ३०:
पयस्वानग्न आ गहि तं मा सं सृज वर्चसा ॥९॥
 
</prespan></poem>
 
</div>
 
{{सायणभाष्यम्|
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
 
म॒हे रणा॑य॒ चक्ष॑से ॥१
 
आपः॑ । हि । स्थ । म॒यः॒ऽभुवः॑ । ताः । नः॒ । ऊ॒र्जे । द॒धा॒त॒न॒ ।
 
म॒हे । रणा॑य । चक्ष॑से ॥
 
आपः । हि । स्थ । मयःऽभुवः । ताः । नः । ऊर्जे । दधातन ।
 
महे । रणाय । चक्षसे ॥
 
 
 
यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ ।
 
उ॒श॒तीरि॑व मा॒तरः॑ ॥२
 
यः । वः॒ । शि॒वऽत॑मः । रसः॑ । तस्य॑ । भा॒ज॒य॒त॒ । इ॒ह । नः॒ ।
 
उ॒श॒तीःऽइ॑व । मा॒तरः॑ ॥
 
यः । वः । शिवऽतमः । रसः । तस्य । भाजयत । इह । नः ।
 
उशतीःऽइव । मातरः ॥
 
 
 
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
 
आपो॑ ज॒नय॑था च नः ॥३
 
तस्मै॑ । अर॑म् । ग॒मा॒म॒ । वः॒ । यस्य॑ । क्षया॑य । जिन्व॑थ ।
 
आपः॑ । ज॒नय॑थ । च॒ । नः॒ ॥
 
तस्मै । अरम् । गमाम । वः । यस्य । क्षयाय । जिन्वथ ।
 
आपः । जनयथ । च । नः ॥
 
 
 
शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवंतु पी॒तये॑ ।
 
शं योर॒भि स्र॑वंतु नः ॥४
 
शम् । नः॒ । दे॒वीः । अ॒भिष्ट॑ये । आपः॑ । भ॒व॒न्तु॒ । पी॒तये॑ ।
 
शम् । योः । अ॒भि । स्र॒व॒न्तु॒ । नः॒ ॥
 
शम् । नः । देवीः । अभिष्टये । आपः । भवन्तु । पीतये ।
 
शम् । योः । अभि । स्रवन्तु । नः ॥
 
 
 
ईशा॑ना॒ वार्या॑णां॒ क्षयं॑तीश्चर्षणी॒नां ।
 
अ॒पो या॑चामि भेष॒जं ॥५
 
ईशा॑नाः । वार्या॑णाम् । क्षय॑न्तीः । च॒र्ष॒णी॒नाम् ।
 
अ॒पः । या॒चा॒मि॒ । भे॒ष॒जम् ॥
 
ईशानाः । वार्याणाम् । क्षयन्तीः । चर्षणीनाम् ।
 
अपः । याचामि । भेषजम् ॥
 
 
 
अ॒प्सु मे॒ सोमो॑ अब्रवीदं॒तर्विश्वा॑नि भेष॒जा ।
 
अ॒ग्निं च॑ वि॒श्वशं॑भुवं ॥६
 
अ॒प्ऽसु । मे॒ । सोमः॑ । अ॒ब्र॒वी॒त् । अ॒न्तः । विश्वा॑नि । भे॒ष॒जा ।
 
अ॒ग्निम् । च॒ । वि॒श्वऽश॑म्भुवम् ॥
 
अप्ऽसु । मे । सोमः । अब्रवीत् । अन्तः । विश्वानि । भेषजा ।
 
अग्निम् । च । विश्वऽशम्भुवम् ॥
 
 
 
आपः॑ पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॒३॒॑ मम॑ ।
 
ज्योक्च॒ सूर्यं॑ दृ॒शे ॥७
 
आपः॑ । पृ॒णी॒त । भे॒ष॒जम् । वरू॑थम् । त॒न्वे॑ । मम॑ ।
 
ज्योक् । च॒ । सूर्य॑म् । दृ॒शे ॥
 
आपः । पृणीत । भेषजम् । वरूथम् । तन्वे । मम ।
 
ज्योक् । च । सूर्यम् । दृशे ॥
 
 
 
इ॒दमा॑पः॒ प्र व॑हत॒ यत्किं च॑ दुरि॒तं मयि॑ ।
 
यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तं ॥८
 
इ॒दम् । आ॒पः॒ । प्र । व॒ह॒त॒ । यत् । किम् । च॒ । दुः॒ऽइ॒तम् । मयि॑ ।
 
यत् । वा॒ । अ॒हम् । अ॒भि॒ऽदु॒द्रोह॑ । यत् । वा॒ । शे॒पे । उ॒त । अनृ॑तम् ॥
 
इदम् । आपः । प्र । वहत । यत् । किम् । च । दुःऽइतम् । मयि ।
 
यत् । वा । अहम् । अभिऽदुद्रोह । यत् । वा । शेपे । उत । अनृतम् ॥
 
 
 
आपो॑ अ॒द्यान्व॑चारिषं॒ रसे॑न॒ सम॑गस्महि ।
 
पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥९
 
आपः॑ । अ॒द्य । अनु॑ । अ॒चा॒रि॒ष॒म् । रसे॑न । सम् । अ॒ग॒स्म॒हि॒ ।
 
पय॑स्वान् । अ॒ग्ने॒ । आ । ग॒हि॒ । तम् । मा॒ । सम् । सृ॒ज॒ । वर्च॑सा ॥
 
आपः । अद्य । अनु । अचारिषम् । रसेन । सम् । अगस्महि ।
 
पयस्वान् । अग्ने । आ । गहि । तम् । मा । सम् । सृज । वर्चसा ॥
 
 
 
}}
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९" इत्यस्माद् प्रतिप्राप्तम्