"ऋग्वेदः सूक्तं १०.१०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २६०:
 
{{ऋग्वेदः मण्डल १०}}
 
 
 
{{टिप्पणी|
 
[http://puranastudy.byethost14.com/pur_index24/yamadvi1.htm यमद्वितीयापर्वोपरि टिप्पणी]
 
यमद्वितीयापर्वोपरि टिप्पण्याः केन्द्रबिन्दवः अधोलिखितानि सन्ति --
 
१. भ्राता एवं स्वसा मध्ये यः व्यावहारिकः सम्बन्धः अस्ति, पुराणेषु तस्य त्रयः चरणाः सन्ति -- (अ) निर्ऋति एवं तस्य भ्राता पापः। निर्ऋति स्वभ्रातृतः अपत्यस्य उत्पत्तिं करोति। (आ) यमी एवं तस्याः भ्राता यमः। पुराणेषु यमी स्वभ्राताय भोजनस्य प्रस्तुतिं करोति। स्थलपुराणानां कथानुसारेण प्रायः केनापि कारणेन भोजनः विषाक्तः भवति यस्य भगिन्या शोधनस्य आवश्यकता भवति। (इ) वेदस्य ऋचायाः सोमो भ्राता अदितिः स्वसा (ऋग्वेदः [[ऋग्वेदः सूक्तं १.१९१|१.१९१.६]])। अयं उच्चतमा स्थितिः अस्ति। यः प्रथमः चरणः अस्ति, यत्र स्वसा एवं भ्राता अपत्योत्पत्तिं कुर्वन्तः, तत् न प्रशंसनीयम्।
 
२. श्री रजनीशमहोदयानुसारेण वैयक्तिक चेतनायाः सप्तस्तराः सन्ति ( [https://oshohindipravachan.wordpress.com/pravachan/%E0%A4%9C%E0%A4%BF%E0%A4%A8-%E0%A4%96%E0%A5%8B%E0%A4%9C%E0%A4%BE-%E0%A4%A4%E0%A4%BF%E0%A4%A8-%E0%A4%AA%E0%A4%BE%E0%A4%87%E0%A4%AF%E0%A4%BE%E0%A4%82/14-%E0%A4%B8%E0%A4%BE%E0%A4%A4-%E0%A4%B6%E0%A4%B0%E0%A5%80%E0%A4%B0-%E0%A4%94%E0%A4%B0-%E0%A4%B8%E0%A4%BE%E0%A4%A4-%E0%A4%9A%E0%A4%95%E0%A5%8D%E0%A4%B0/ सात शरीर सात चक्र] )। उपरिस्थितः सूक्ष्मस्तरः अधोस्थितं स्थूलं स्तरं ऊर्जाप्रदानं करोति। यदा सूक्ष्मऊर्जायाः स्थान्तरणं केनापि कारणेन बाधितं भवति, तदा स्थूलस्तरः असहायः भूत्वा धराशायी भवति। अत्र सूक्ष्मस्तरः यमः अस्ति, स्थूलस्तरः यमी।
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०" इत्यस्माद् प्रतिप्राप्तम्