"ऋग्वेदः सूक्तं १०.१०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २६२:
 
 
== ==
 
{{टिप्पणी|
 
पङ्क्तिः २७२:
 
२. श्री रजनीशमहोदयानुसारेण वैयक्तिक चेतनायाः सप्तस्तराः सन्ति ( [https://oshohindipravachan.wordpress.com/pravachan/%E0%A4%9C%E0%A4%BF%E0%A4%A8-%E0%A4%96%E0%A5%8B%E0%A4%9C%E0%A4%BE-%E0%A4%A4%E0%A4%BF%E0%A4%A8-%E0%A4%AA%E0%A4%BE%E0%A4%87%E0%A4%AF%E0%A4%BE%E0%A4%82/14-%E0%A4%B8%E0%A4%BE%E0%A4%A4-%E0%A4%B6%E0%A4%B0%E0%A5%80%E0%A4%B0-%E0%A4%94%E0%A4%B0-%E0%A4%B8%E0%A4%BE%E0%A4%A4-%E0%A4%9A%E0%A4%95%E0%A5%8D%E0%A4%B0/ सात शरीर सात चक्र] )। उपरिस्थितः सूक्ष्मस्तरः अधोस्थितं स्थूलं स्तरं ऊर्जाप्रदानं करोति। यदा सूक्ष्मऊर्जायाः स्थान्तरणं केनापि कारणेन बाधितं भवति, तदा स्थूलस्तरः असहायः भूत्वा धराशायी भवति। अत्र सूक्ष्मस्तरः यमः अस्ति, स्थूलस्तरः यमी।
 
नैर्ऋतीष्टकाचयनम् -- यमेन त्वं यम्या संविदानेत्यग्निर्वै यम इयं यम्याभ्यां हीदं सर्वं यतम् - माश [[शतपथब्राह्मणम्/काण्डम् ८/अध्यायः २/ब्राह्मणम् १|७.२.१.१०]]
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०" इत्यस्माद् प्रतिप्राप्तम्