"नारदपुराणम्- पूर्वार्धः/अध्यायः ५१" इत्यस्य संस्करणे भेदः

नारदपुराणम्- पूर्वार्धः using AWB
No edit summary
पङ्क्तिः १:
{{नारदपुराणम्- पूर्वार्धः}}
 
<poem><span style="font-size: 14pt; line-height: 200%">
<poem>
अथातः संप्रवक्ष्यामि कल्पग्रंथं मुनीश्वरर ।।
यस्य विज्ञानमात्रेण स्यात्कर्मकुशलो नरः ।। ५१-१ ।।
पङ्क्तिः १४२:
शीर्षहस्तौ च पादौ च पंचवारुणमीरितम् ।।
तथा स्विष्टकृतं विप्र श्रोत्रे पूर्णाहुतिस्तथा ।। ५१-४७ ।।
</span></poem>[[File:Agni 18th century miniature.jpg|thumb|अग्निः]]
 
<poem><span style="font-size: 14pt; line-height: 200%">
द्विमुखं चैकहृदयं चतुः श्रोत्रं द्विनासिकम् ।।
द्विशीर्षकं च षण्नेत्रं पिंगलं सप्तजिह्वकम् ।। ५१-४८ ।।
 
सव्यभागे त्रिहिस्तंत्रिहस्तं च चतुर्हस्तञ्च दक्षिणे ।।
स्रुक्स्त्रुवौ चाक्षमाला च या शक्तिर्दक्षिणे करे ।। ५१-४९ ।।
 
Line ४७७ ⟶ ४७८:
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे एकपञ्चाशत्तमोऽध्यायः ।।
 
</span></poem>
{{नारदपुराणम्- पूर्वार्धः}}
 
 
[[वर्गः:नारदपुराणम्- पूर्वार्धः]]