"ऋग्वेदः सूक्तं १०.१०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७४:
 
नैर्ऋतीष्टकाचयनम् -- यमेन त्वं यम्या संविदानेत्यग्निर्वै यम इयं यम्याभ्यां हीदं सर्वं यतम् - माश [[शतपथब्राह्मणम्/काण्डम् ८/अध्यायः २/ब्राह्मणम् १|७.२.१.१०]]
 
अग्निर् वाव यम इयं यमी - तै.सं. [[तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ३/प्रपाठकः ३|३.३.८.३]]
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०" इत्यस्माद् प्रतिप्राप्तम्