"ऋग्वेदः सूक्तं १०.१०" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
ओ चित सखायं सख्या वव्र्त्यां तिरः पुरू चिदर्णवंजगन्वन |
पितुर्नपातमा दधीत वेधा अधि कषमिप्रतरं दिध्यानः ||
न ते सखा सख्यं वष्ट्येतत सलक्ष्मा यद विषुरूपाभवाति |
महस पुत्रसो असुरस्य वीरा दिवो धर्तारौर्विया परि खयन ||
उशन्ति घा ते अम्र्तास एतदेकस्य चित तयजसं मर्त्यस्य |
नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमाविविश्याः ||
 
न यत पुरा चक्र्मा कद ध नूनं रता वदन्तो अन्र्तंरपेम |
गन्धर्वो अप्स्वप्या च योषा सा नो नाभिःपरमं जामि तन नौ ||
गर्भे नु नौ जनिता दम्पती कर्देवास्त्वष्टा सविताविश्वरूपः |
नाकिरस्य पर मिनन्ति वरतानि वेद नावस्यप्र्थिवि उत दयौः ||
को अस्य वेद परथमस्याह्नः क ईं ददर्श क इह परवोचत |
बर्हन मित्रस्य वरुणस्य धाम कदु बरव आहनोवीच्या नॄन ||
 
यमस्य मा यम्यं काम आगन समाने योनौ सहशेय्याय |
जायेव पत्ये तन्वं रिरिच्यां वि चिद वर्हेव रथ्येव चक्रा ||
न तिष्ठन्ति न नि मिषन्त्येते देवानां सपश इह येचरन्ति |
अन्येन मदाहनो याहि तुयं तेन वि वर्ह रथ्येवचक्रा ||
रात्रीभिरस्मा अहभिर्दशस्येत सूर्यस्य चक्षुर्मुहुरुन्मिमीयात |
दिवा पर्थिव्या मिथुना सबन्धू यमीर्यमस्यबिभ्र्यादजामि ||
 
आ घा ता गछानुत्तरा युगानि यत्र जामयः कर्णवन्नजामि |
उप बर्ब्र्हि वर्षभाय बाहुमन्यमिछस्व सुभगेपतिं मत ||
किं भरतासद यदनाथं भवाति किमु सवसा यन निरतिर्निगछत |
काममूता बह्वेतद रपामि तन्वा मे तन्वं सम्पिप्र्ग्धि ||
न वा उ ते तन्वा तन्वं सं पप्र्च्यां पापमाहुर्यःस्वसारं निगछात |
अन्येन मत परमुदः कल्पयस्व न तेभ्रात सुभगे वष्ट्येतत ||
 
बतो बतसि यम नैव ते मनो हर्दयं चाविदाम |
अन्या किलत्वां कक्ष्येव युक्तं परि षवजाते लिबुजेव वर्क्षम ||
अन्यमू षु तवं यम्यन्य उ तवां परि षवजाते लिबुजेवव्र्क्षम |
तस्य वा तवं मन इछा स वा तवाधा कर्णुष्वसंविदं सुभद्राम ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०" इत्यस्माद् प्रतिप्राप्तम्