"ऋग्वेदः सूक्तं १०.१६६" इत्यस्य संस्करणे भेदः

No edit summary
ऋषिरस्य महाभारत शल्यपर्व तात्पर्य निर्णयानुसारेण परिष्कृतः
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
{{header
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल १०|मण्डल १०]]
| author = ऋषभो वैराजः, ऋषभः शाक्वरो भीमसेनो वा।
| translator =
| section = सूक्तं १०.१६६
पङ्क्तिः ३६:
</poem>
{{ऋग्वेदः मण्डल १०}}
 
==सायणभाष्यम् ==
' ऋषभम् ' इति पञ्चर्चं पञ्चदशं सूक्तं वैराजस्य शाक्वरस्य वर्षभाख्यस्यार्षं पञ्चमी षडष्टका महापङ्क्तिः । सपत्ननाशनरूपोऽर्थो देवता । तथा चानुक्रान्तम्-' ऋषभमृषभो वैराजः शाक्वरो वा सपत्नघ्नमानुष्टुभं महापङ्क्त्यन्तम् ' इति; प्रयाणसमये ' ' ' जपेत् । सूत्रितं च--' ऋषभं मा समानानामित्यभिक्रामन् ' ( आश्व. गृ.[https://sa.wikisource.org/s/t6o २.६.१३]) इति ।।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६६" इत्यस्माद् प्रतिप्राप्तम्