"ब्रह्मपुराणम्/अध्यायः ९८" इत्यस्य संस्करणे भेदः

ब्रह्मपुराणम् using AWB
No edit summary
 
पङ्क्तिः १६:
'''ब्रह्मोवाच'''
अग्नितीर्थमिति ख्यातं सर्वक्रतुफलप्रदम्।
सर्विध्यनोपसमनंसर्वविघ्नोपशमनं तत्तीर्थस्य फलं शृणु।। ९८.१ ।।
 
जातवेदा इति ख्यातो अग्नेर्भ्राता स हव्यवाट्।
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_९८" इत्यस्माद् प्रतिप्राप्तम्