"ऋग्वेदः सूक्तं १०.१०" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
चित सखायंचित्सखायं सख्या वव्र्त्यांववृत्यां तिरः पुरू चिदर्णवंजगन्वनचिदर्णवं जगन्वान्
पितुर्नपातमा दधीत वेधा अधि कषमिप्रतरंक्षमि दिध्यानःप्रतरं दीध्यानः ॥१॥
न ते सखा सख्यं वष्ट्येततवष्ट्येतत्सलक्ष्मा सलक्ष्मायद्विषुरूपा यद विषुरूपाभवातिभवाति
महस पुत्रसोमहस्पुत्रासो असुरस्य वीरा दिवो धर्तारौर्वियाधर्तार उर्विया परि खयनख्यन् ॥२॥
उशन्ति घा ते अम्र्तासअमृतास एतदेकस्य चित तयजसंचित्त्यजसं मर्त्यस्य ।
नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमाविविश्याःपतिस्तन्वमा विविश्याः ॥३॥
न यत्पुरा चकृमा कद्ध नूनमृता वदन्तो अनृतं रपेम ।
गन्धर्वो अप्स्वप्या च योषा सा नो नाभिःपरमंनाभिः जामिपरमं तनजामि नौतन्नौ ॥४॥
गर्भे नु नौ जनिता दम्पती कर्देवास्त्वष्टाकर्देवस्त्वष्टा सविताविश्वरूपःसविता विश्वरूपः
नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ॥५॥
को अस्य वेद परथमस्याह्नःप्रथमस्याह्नः क ईं ददर्श क इह परवोचतप्र वोचत्
बृहन्मित्रस्य वरुणस्य धाम कदु ब्रव आहनो वीच्या नॄन् ॥६॥
यमस्य मा यम्यं काम आगन समानेआगन्समाने योनौ सहशेय्याय ।
जायेव पत्ये तन्वं रिरिच्यां वि चिद वर्हेवचिद्वृहेव रथ्येव चक्रा ॥७॥
न तिष्ठन्ति न नि मिषन्त्येते देवानां सपशस्पश इह येचरन्तिये चरन्ति
अन्येन मदाहनो याहि तुयंतूयं तेन वि वर्हवृह रथ्येवचक्रारथ्येव चक्रा ॥८॥
रात्रीभिरस्मा अहभिर्दशस्येत्सूर्यस्य चक्षुर्मुहुरुन्मिमीयात् ।
दिवा पृथिव्या मिथुना सबन्धू यमीर्यमस्य बिभृयादजामि ॥९॥
आ घा ता गछानुत्तरागच्छानुत्तरा युगानि यत्र जामयः कर्णवन्नजामिकृणवन्नजामि
उप बर्बृहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत् ॥१०॥
किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन्निरृतिर्निगच्छात् ।
काममूता बह्वेतद रपामिबह्वेतद्रपामि तन्वा मे तन्वं सम्पिप्र्ग्धिसं पिपृग्धि ॥११॥
न वा उ ते तन्वा तन्वं सं पपृच्यां पापमाहुर्यः स्वसारं निगच्छात् ।
अन्येन मत परमुदःमत्प्रमुदः कल्पयस्व न तेभ्रातते भ्राता सुभगे वष्ट्येततवष्ट्येतत् ॥१२॥
बतो बतसिबतासि यम नैव ते मनो हर्दयंहृदयं चाविदाम ।
अन्या किलत्वांकिल त्वां कक्ष्येव युक्तं परि षवजातेष्वजाते लिबुजेव वर्क्षमवृक्षम् ॥१३॥
अन्यमू षु तवंत्वं यम्यन्य उ तवांत्वां परि षवजातेष्वजाते लिबुजेवव्र्क्षमलिबुजेव वृक्षम्
तस्य वा त्वं मन इच्छा स वा तवाधा कृणुष्व संविदं सुभद्राम् ॥१४॥
 
न यत पुरा चक्र्मा कद ध नूनं रता वदन्तो अन्र्तंरपेम ।
गन्धर्वो अप्स्वप्या च योषा सा नो नाभिःपरमं जामि तन नौ ॥
गर्भे नु नौ जनिता दम्पती कर्देवास्त्वष्टा सविताविश्वरूपः ।
नाकिरस्य पर मिनन्ति वरतानि वेद नावस्यप्र्थिवि उत दयौः ॥
को अस्य वेद परथमस्याह्नः क ईं ददर्श क इह परवोचत ।
बर्हन मित्रस्य वरुणस्य धाम कदु बरव आहनोवीच्या नॄन ॥
 
यमस्य मा यम्यं काम आगन समाने योनौ सहशेय्याय ।
जायेव पत्ये तन्वं रिरिच्यां वि चिद वर्हेव रथ्येव चक्रा ॥
न तिष्ठन्ति न नि मिषन्त्येते देवानां सपश इह येचरन्ति ।
अन्येन मदाहनो याहि तुयं तेन वि वर्ह रथ्येवचक्रा ॥
रात्रीभिरस्मा अहभिर्दशस्येत सूर्यस्य चक्षुर्मुहुरुन्मिमीयात ।
दिवा पर्थिव्या मिथुना सबन्धू यमीर्यमस्यबिभ्र्यादजामि ॥
 
आ घा ता गछानुत्तरा युगानि यत्र जामयः कर्णवन्नजामि ।
उप बर्ब्र्हि वर्षभाय बाहुमन्यमिछस्व सुभगेपतिं मत ॥
किं भरतासद यदनाथं भवाति किमु सवसा यन निरतिर्निगछत ।
काममूता बह्वेतद रपामि तन्वा मे तन्वं सम्पिप्र्ग्धि ॥
न वा उ ते तन्वा तन्वं सं पप्र्च्यां पापमाहुर्यःस्वसारं निगछात ।
अन्येन मत परमुदः कल्पयस्व न तेभ्रात सुभगे वष्ट्येतत ॥
 
बतो बतसि यम नैव ते मनो हर्दयं चाविदाम ।
अन्या किलत्वां कक्ष्येव युक्तं परि षवजाते लिबुजेव वर्क्षम ॥
अन्यमू षु तवं यम्यन्य उ तवां परि षवजाते लिबुजेवव्र्क्षम ।
तस्य वा तवं मन इछा स वा तवाधा कर्णुष्वसंविदं सुभद्राम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०" इत्यस्माद् प्रतिप्राप्तम्